पृष्ठम्:श्रीतत्वनिधि.pdf/254

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहानिधेः । ( १९५) पनैवेयम । उदित्पर्मितिर्मवेणषोडशोपचारैःसंपूज्यअर्कसमिदाज्पेनगायत्र्याअष्टोत्तरशांतंहुत्वागंधमाल्पैर्माषानबलिंहरेन । पंचदशाहात्सुसी भवतेि॥l-lअस्मिन्नक्षॆत्रॆघ्प्रथमुर्जुस्वलापूत्रिणीभवति ॥|- अस्मृितक्षत्रे क्तुपुंसवनात्राशनकर्णवेधूोलोपन्यनवेदशास्नायाससमार्जुनिववाह, तैलार्पगवस्राभरणशांतिकऔष्टिकमहोत्सद्बांदोलिाकरथाश्धारोहणपशुकपविक्रयकुष्पप्रारंपित्रुजिावानप्रान्पसंग्रहनवववृधारणवृत्नसंप्रहपंत्रशास्यात्राभैषज्यादीनिप्रशस्तानि ॥|-|॥ अस्मिन्नक्षत्रेजातगुणाःविख्यातः । प्रगल्भवाक्यः । बहुशास्त्रविभावः । दक्षः । धनाढयः । स्त्रीलोलः । स्वदारानुवर्ती । परकार्येहितः॥द्विजगुरुपूजकः । कीर्तिमान्। शत्रुघ्नः । दारचेोरः । शरीरेमत्स्यांकितः । अष्टाशीतिवर्षोणिपरमायुरित्यादिकमस्मिन्थे द्रष्टव्पम् ॥ १ ॥ ३०६ अथ चिन्वार्नक्षत्रस्यत्वष्ट्रारंरथमारूढंचित्रानक्षत्रदेवतामू ॥ शंखचक्रान्वितकरांकरीष्टिनमर्द्दमाजे ॥ १ ॥ रक्तपर्णः । त्वष्टदेवता ॥|-|॥ (नक्षत्रचूडामणैौ}-} चित्रांबराभरणभूषणचित्रकर्ममुक्तामणिश्रवणवेधनविद्रुमंच ॥ त्घटृवती पनयनक्षुरकर्मकार्यसंगीतनृत्यविविधोयमश्चाद्यविद्याः ॥ १ ॥ चित्रामैक्तिकमेकम्। पेपो रा री चित्रा । श्वेतवर्णः । एकतारा । मैक्तिकाकारम् । पुमान् । राक्षसगणः |व्याघ्रयोनिः । त्वष्टदेवता । उपजीवि जातिः । द्विपात् । तिर्यङ्मुखम् । मध्यलोचनम् । मृदुः । बाह्यम् । समतारा । स्थानं पत्तनम् । वायुमंडलम् । बिल्ववृक्षः । पक्षीकाकः । टवाअक्षरः ·] विंशतिघटिकाश्यःपरंविषनाब्यश्चतस्रः । यात्रावज्य । अथवाचतुर्दशघटिकानंतरंचित्रान्नभोजनंऋत्वाश्क्षिणपश्चिमप्रयाणेशु|- मृ। ज्रेएकादशदिनान्यरिटानेि ॥-॥ तच्छांपैवट्टदेवतापूजाविधानम् । चित्रवस्रम् । कुंकुमर्गधः । चित्रपुष्पम् । सर्नरसपूषः । मॆोदकक्षेपम् । चित्रंदेवानामिनिमंत्रेणपोईशोपचारैःपूज्यचित्रान्नान्पेन པས་མང་ཆེ་ ... --rets r* vrstw:M