पृष्ठम्:श्रीतत्वनिधि.pdf/253

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १९४) श्रीतत्त्वन्निधौ कुंकुमगंधः ॥ नीलोत्पलपुष्पम् । बिल्वधूपः । रक्तशाल्योदनर्नैवेद्यम् । भगप्रणेत इतिमैत्रेणषोडशोपचारैःसंपूज्यघूतमिश्राझेनगायत्र्याअष्टोत्तरश तंहुत्वागंधमाल्यैःघूतोदनबलिंहरेत् । मासात्सुखीभवति !-॥ अस्मिन्नक्षत्रेप्रथमरजस्वलाधर्मिणीपुत्रवतीभवति ॥-॥अस्मिन्नक्षत्रेक्रतुपुंसवनसीमंतनामकरणान्नप्राशनकर्णवेधचैलेोपनयनविवाहसमावर्तनवस्रारणपट्टबंधनसिंहासनांदोलिकारोहणपुरग्रामगृहादिप्रवेशवेदाभ्यासपज्ञबीजावापनतेरणालंकारादिस्थिरकार्याणि प्रशस्तानेि ॥-॥अस्मिन्नक्षेत्रजातगुणाः--काव्यशीलः(अभिमानी । धर्मज्ञः । सुगः । कुशलः । श्रेष्ठः । चूँीलेलः। रोगी । कृष्णदेह । विनयमिय:। अल्पसौख्यवान्। पैडितः। शरीरेमत्स्यांकितः । चतुरशीतिवषाणपरमायुरित्यादिकंसर्वमेतद्वंथे द्रष्टव्यम् ॥ १ ॥ ३०५ अथ हूंस्तनक्षत्रस्यसवितारमञ्हॆर्वदेसप्तश्चरथवाहनम् ॥ पञ्झासनस्थंछायेर्शहस्तनक्षत्र देवताम् ॥ १॥ रक्तवर्णः । सक्क्देिवता ॥|-|॥ (नक्षत्रचूडामणैौ)--पाणि यहायबलिर्मगलकर्मयात्राराजाभिषेकग्रहहम्र्यसुरमतिष्ठाः । चित्रादिवस्र वरवाहूनभृणानिश्रुष्युष्यमायखिलकर्मकरोतुविद्वानू॥ १ ॥हस्त:पाण्या कारिंशराः ॥ पू षं णा ढा हस्तः । कृष्णवर्णः ।। $चतारा॥हस्ताकृतिः । पुमान् देवगणः । महिषयोनिः ।। सूर्योदेवता । वै*पञ्जातिः । चतुष्पात् । तिर्यङ्मुखम् । लघुः । र्मदलोचनम् । क्षिप्रम् । अंतः|स्थानम्॥पत्तनम् | वायुमंडलम् । अंबष्ठवृक्षः । पक्षीशुकः । ल अक्षरः ।। सूर्योदेवता ॥ अस्मिनक्षत्रेनकुलसहदेवैौजाती । एकविंशतिघटिकाय: पूरंक्षिनाढयश्चतस्रः । तॆडुलंक्षियित्वासर्वदिक्षुभयाणेशुभम् । ज्वरेमाणभयम् । अथवापंचदशदिनान्यरिटानि ॥-f तच्छांपैसवितृदेवृतृपूजुविधा| नम्। रक्तवस्रम्। रक्तगंध: । रतकरवीरपुष्पम् । दशांगधू: अपू