पृष्ठम्:श्रीतत्वनिधि.pdf/247

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• प्रहानिधेः । ( প্ৰণ্ড ) २९७ अथ श्रृंगशीर्षनक्षत्रस्यभेतवर्णाछतिस्तोमोद्विभुजेोवरदंडमृद् ॥ दशाश्धरथमारूढोमृगशीर्षोस्तुमेमुदे ॥ १ ॥ श्वेतवर्णः ॥ सोमोदेवता ॥|-|॥ (नक्षत्रचूडामणी )-मांगल्यव्रतहोमदानतपसांपज्ञस्पवैसाधनंछष्यारंभयष्णिक्प्र• वेशगमनंक्षौरंभियासंगमम् ॥ शांतिस्राननृपाभिषेकनियमान्देवाग्रिपत्रर्चनंकुर्यांच्छांतिकपौष्टिकदिशुकादंचंद्रक्षेभेसंयुते ॥ १ ॥-॥ शिरोभृगशिरास्त्रीणि । वे बोका की मृगशिराः । श्वेतवर्णम्। त्रितारा। मृगशी पीछतिः । नपुंसकम्। देवगणः। तिर्यङ्मुखम्। सर्पिणोयोनिः । सोमोदेवता । उपजीवजातिः। द्विपात्। मंदलोचनम्। मुदुः। समतारा। स्थानंपुरम् ॥वायुमंडलम् । खादिरवृक्षः कुकुटपक्षी । ऋकाराक्षरस्स्वरः। निर्जीवजातिः ॥ अस्मिन्नक्षत्रेषुरुषमृगोजातः ॥ चतुर्दशघटिकाश्यःपरं विषनाडायश्चितस्रः ॥ मृगमांसाक्षिणंकृत्वापूर्वोत्तरप्रयाणेशुतम् । ज्वरे प्राणक्षयम् ॥ अथवामासमरैष्टम्॥|-|॥तच्छांत्यैसेीामदेवतापूजाविधानम् । श्रेवेतवस्रम् । श्वेतचंदनम् । कुंदपुष्पम् । गुग्गुलधूपः। परमान्ननैवेयम् ॥नवे नवइतिर्मत्रेणपोडशोपचारैस्संपूज्यक्षीरामेश्रवृतेनगायन्पाअटोत्तरशतंजु हुपादगंधमाल्पैक्षीरोदर्नयलिंहरेद मासात्सुखीभवति॥|-|॥अस्मिन्नक्ष वेप्रथमश्रजस्वलापुत्रवतीभवति ॥-॥अस्मिनक्षत्रेपुंसवनजातकर्मनामकरणान्नमाशनचैलोपनयनाक्षरयहणवेदशास्रायाससमावर्तनतेलाफ्यंगनवारणांबरधारणवास्तूभक्रमग्रामपुरगृहादिप्रवेशछापैबजावापनपज्य प्रभृतिशुभकार्याणिप्रशस्तानि ॥ा-॥ अस्मिन्नक्षत्रेजातगुणाः - उत्साहशीलः । पापभीरुः । मातापितृभक्तः स्वतंत्रः । चिरायुः । विनयसपन्नः। पीनवक्षाः । सुमुखः । मृदुवचनः । मेधावी । अधिकनैधुर्यवान् । विपुलभुजः । एकग्राही। धर्मरतः । चतुरशीतिवपाणिपरमायुरित्यादिकमस्मिनूम्रंथेद्रष्टव्पम् ॥ १ ॥