पृष्ठम्:श्रीतत्वनिधि.pdf/234

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ ફ૭૬) श्रीतत्त्वनिर्थ a Y , (नवम्याम्)-पराङ्मुखीबंधुजनस्यकार्यकठोरवाक्यश्वसुधीविरोधी॥ नरस्सुदाचारछताद्दूरस्युपस्पृष्ट्र्सुर्यॊनूबनीतिथिर्स्यातु i ti (दर्शम्याम्)-धर्मेकबुद्धिबंहुदैवाढ्य:प्रलंबकंठोबहुशास्रपाठी| उदरचित्तोनितरांविनीतोस्म्यश्रकामीदशमीावस्यातू ॥ १ ॥ ( एकॅौद्श्याम् )-देवद्विजाचबतदानशील:मुनिर्मलांतःकरण: प्रवीणः ॥ पुण्यैकचित्तोगुरुकर्मकृत्स्यादेकादशीजोतिकशोतिरोषः॥१॥ ( द्वॉर्देश्याम् )-जलप्रियोचैव्यवहारशीलोनीचालपावातविलास शीलः॥ासदान्नदाताक्षितिपातवित्तस्त्याद्वादशीजोमनुजःप्रजावान् ॥१॥ (त्रैयोदश्याम् )-रूपान्वितःसात्विकताविमुकःप्रलंबकंठश्रणप्रसूतिः । नरीतिश्रश्चतुरःप्रकामंत्रयोदशीनामतिथिप्रसूतः ॥ १ ॥ (चर्तुर्दश्याम्र)-कूरोतिश्रश्तुरस्सुहासःकंदर्पलीलाकुलचिक्छु’ क्तिः ॥ स्याद्दुस्सहोत्यंतविरुद्धमापीचतुर्दशीजपुरुषस्सरोषः ॥ १ ॥ ( पुंर्णिमायाम्)-अतिसुललितकायोन्यायसंभाविनोबहुयुवि समेतनित्यसंजतहर्षः ॥ प्रक्लबलविलासेोत्यंतिकारुण्यपुण्यगुणांगण परिपूर्णपूर्णिमाजातजन्मा ॥ १ ॥ ( डैमावास्यायाम्)-शांतोमनस्वीपितृमातृक्षप्तलेशामवितश् गमागमेच्छुः॥मान्येोजनानांहतकांनिहर्षीदर्शीद्रवप्स्यापुरुषःकृशांग:१ अथ शुक्लकृष्णपक्षतिथ्यभिमानिदेवतानांनामानि-{कृालामृते) बहित्ट्रहिमाद्रिजागणपतिःसर्षःकुमारोरविगैौरीशोक्सुनागधर्महरपःकॉः म:कलदूषिता ॥ एंतेसर्वदिनाधिपास्यु: ॥ २६४ अथ शुकृञ्कृष्णपक्षतिथ्यभिमानिदेवतास्वरूपाणितत्रादोशुकृकृष्णपक्षप्रतिपदभिमान्यग्रेध्यानम्एहिताक्षाहित्यदेवानांहप्पवाहक ॥ शांतिकर्मणिपूजार्थपेताँ मूर्तिसमाविश ॥ १ ॥ रतवर्णः ॥ १ ॥ area