पृष्ठम्:श्रीतत्वनिधि.pdf/232

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७४) | श्रीतरवानेधाँ चगंघानसितापास्तृढंत्रमूटूंबप्रमान्स्प्रंबक्ष्यांमूहाफलग्र॥४॥ अथ शुकृष्णप्रतिपद्मदितिथिपुजातानांगुणाः-(काठ्यकांशे) (प्रतिपेदि )-प्रतिपसुधनाढ्यस्स्पान्त्रातःपुण्यरतःपुमान् ॥ (द्वितीर्यायाम)-विशोकस्तुकविःकांतःकामुक:कलहप्रियः ॥द्वितीयायांतुसंजातोगोष्धान्याधिपतिर्भवेत् ॥ १ ॥ (तृतीयैायम्)-जयशीलेोधनाढ्यश्वपुण्यशीलस्सुरूवाद्रमेधादीवाक्परोविद्वान्जात:शुद्धोजयातिथौ ॥ १ ॥ (चर्तुथ्यांग्)-दीनचेष्ट्रकुशलश्कृतींमंत्रतंत्रदि । चतुर्या चांतेथंजातिस्समस्साहुसकमावतू ॥ (पंचम्याम्)-सौम्य:कामीकलाभिज्ञःक्षमचाश्रितवत्सलः॥ओपधशतिथेोजातःकारुण्यचरितःकविः ॥ १ ॥ (पgथार्म)-अजम्यस्तत्ववान्पातक्षिप्रकोपीजनाधिपः ॥मुखपृष्ठोरुतिलकःपष्ठ्यांसंजायतेनरः ॥ १ ॥ ( सप्तम्यम्)-मेधावीसत्त्ववाञ्चछ्रीमाञ्छयामलांगःकलात्मकः ॥ सृष्टिस्थित्यंतदक्षस्स्पाज्जातश्रेंद्रतिथैप्रक्षुः ॥ १ ॥ ( अर्दृम्याम्)-हृष्टःकष्टश्शठश्र्श्रीमान्नीचवृत्तिःकफात्मकः ॥ कामीकलत्रवांस्त्यागोत्वट्म्यांजायतेनरः ॥ १ ॥ (नतभ्युम्)-वृत्तुिकोनिर्ग्यस्यातोर्दीर्घेषैरीचंडितः । १र* कुपुत्रवान्वश्यानवन्याञ्जायुक्तूनरः ॥ १ ॥ (दुशाभ्याम्)-धार्मिकोधुनवानादचपुत्रमित्रकलत्रवान् ॥ नीति* मान्सत्यवान्विद्वान्दशम्यांजायतेनरः ॥ १ ॥ ( एकार्देश्याम्)-पितॄदेवादिशॆत्तिश्चकार्योद्योगीजयोत्सुकः ॥ धन| चान्भक्षुकार्यश्चगोर्वितिथिजोनरः ॥ १ ॥ (द्वादर्शाम्)-कामीकलापीविकांतःकांतःशांतोधनाधिपः ॥धीर! स्त्यागोसुखीवरोद्वादश्यांजायतेनरः ॥ १ ॥ 3.