पृष्ठम्:श्रीतत्वनिधि.pdf/231

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' ग्रहन्निधेः । (१७३) (र्देशम्याम्)-ौष्टिकंत्रंग्लंपात्राप्रेशंजलकर्मच ॥ दर्शनंगृहूकार्याणिदशम्यांकारयेदुषः ॥ १ ॥ (ऐंकादश्याम् )-विवृहुङ्क्रुष्वाणिज्यमुपवासादिषूषणम् ॥ वास्तुकंशिल्पनृत्ताद्यमेकादश्यििवधीयते ॥ १ ॥ (द्वंद्श्याम्)-बृद्धिब्युनिकषणिधर्मश्रुतिकराणिच ॥ चरस्थिराणिद्वादश्यामन्यत्रश्रवणंविना ॥ १ ॥ (ञयोर्दश्याम्)-श्रैर्मधुर्व्बूसौभाग्यंमंगलंभाव्यञ्जूषणम् । अ*- शिक्षातृथालेख्यंत्रयोश्य़ांतृकास्येद् ॥ १ ॥ (बॆतुर्दश्याम्)-दैतुधावनतैलंचमसियात्रोपनायनम् ॥ चतुर्दश्यांनकर्तव्यमन्यच्चशुभकर्मेघा ॥ १ ॥ (पौर्णिमास्यम्)।ंज्ञक्रिपार्मलौटिकूनिसंग्रामुग्रोग्यातिलबाखुकर्म ॥ उदाहशिल्पत्तिलक्षूषणूढंकूर्मुतिट्रातृलुौर्णमात्याग्र१ (अॅमावास्यायाम्)-अमायंतुिकर्मेकंकर्तव्पमितरन्तु ॥ अथशुकृकृष्णप्रतिपदादितिथिपुविपनाडीप्रवेशकाल:- (सारावल्यामू) DDD DDDDD DS DDDuD क्पॅिक्रमातू ॥ १ ॥-॥ प्रकारान्तरेण ॥(मुहूर्तगणपती)ति'थि बाँणार्टर्शांपैपंधैर्बंधूंपराः ॥ दिर्घानुक्ष्मॅगृईसवी घटिकाःकमात् ॥ १ ॥ २६३ अथ शुकुर्मुतिपद्दतिथिपुष्कर्तव्यदानानेि (दीनचिंतामणी-विष्णुधर्मतिरे) प्रतिपयथपुपाणद्वितीयापांध्रुतत्यत्र ॥ तृतीयायपिंगूणांचतुर्घा रजतस्यच ॥ १ ॥. पंचम्पांतुफलानांवैष्ठ्यांक्षानस्पदानतः ॥ सक्षम्पां वाससाँचैवत्वष्टभ्यांवैगुडस्यच ॥ २ ॥ कुल्मापस्यनवम्यांतुदशम्यांनो जनस्यच ॥ एकादश्यांसुवर्णस्यद्वादश्यांसनस्यच ॥ ३ ॥ त्रयोदश्यां