पृष्ठम्:श्रीतत्वनिधि.pdf/224

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६८)" " "श्रीतस्वनिधा-- २२९अथ कृष्णपक्षस्यस्वरूपम्-(नृसिंहप्राप्तादै} श्यामाभःकृष्णपक्षस्तुसितशेोणांबरोघली ! सूर्यविंबंकरेबिकाद्वामे सारसमव्ययमू ॥ १ ॥ पूजनीयोबलाश्यर्थप्रतिमासंतुभेदतः } छृष्णवर्णः ॥ १ ॥ अथशुष्कृष्णूप्रेश्योकर्तव्यूद्वानानि{दानचिंतामौविष्णुधर्मोन) पुष्पाणांचसितेपक्षेदार्नलक्ष्मीकर्स्मृतम् ॥ फलानांचतथादानंढष्णपृक्षेमद्दाफलम् ॥ १ ॥ अथ शुकृकृष्णपक्षयोःजातगुणः-(जानकाकारणे) चंचचिरायुस्सुतरांसुशीलश्श्रीपुत्रवान्कोमलकापकांतिः ॥ सदास’ दानंदविनीतकालश्रेष्ज्जन्मकालस्तुवलक्षपक्षे ॥ १ ॥ प्रलापशीलोविबलश्चलीलःकविप्रियस्स्वीयकुलोद्धतश्च ॥l. मनोभवाधिक्ययुतनितांतंस्-ि तेतरेयस्यनरस्यजन्म ॥ २ ॥ २३० अथ शुक्लपक्षाभिमानेिचंद्रस्यस्वरूपमू-(शैबागमे ) दिनेदिनेचगणीद्वपूर्वकै: ॥ आपूर्यमाणपक्षायनमश्धेतक्पुष्मतं ॥ १ ॥ श्र्धेतवणः ॥ १ ॥ २३१ अथ कुष्णपक्षाभिमानिचंद्रस्यस्वरूपमू-(शैवागमे ) नेिदिनेद्देवगणान्पुष्णतेऽमृतधारया । असितायनमस्तेरुतुपितृप्रीतिकरवै ॥ १ ॥ कष्णवर्णः ॥ १ ॥ अथ शुछपक्षकृष्णपक्षविभदेनविंशत्संख्याकतिथीनां स्वरूपाणि-(नृसिंहप्रासोदे) २३२ तत्रादी तिथीनांनामानि-(शैवागमे) दिनानिवक्ष्येप्रतिपद्वितीयाष्थतृतीयुका ॥ चतुर्थीपंचमीपठीसमी चाश्मीतथा ॥ १ ॥ नवमीचक्ष्रान्येकादशीद्वादकिातथा !* दशीचतुर्दश्यपूर्णमालुछपक्षगाः ॥ २ ॥कृष्णेचतुर्दशतथादर्श:पंचशोमतः ॥ उमाभ्यामपिपक्षाक्यांमासस्रिंशद्दिनात्मकः ॥ ३ ॥