पृष्ठम्:श्रीतत्वनिधि.pdf/220

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

s a wy (૬ષ્ટ ) श्रीतिरुवनंध eYY Aa. £* 6जनकपर्जन्पःपूज्यतेमपाः ॥ २ ॥ मीनेमासिपर्जन्यस्मूर्यः ॥ ज्ञारद्वाजऋषिः ॥ वचगंधर्वः ॥ ऐरावतीनागः ॥सेनजिद्वर्धकिः ॥ विधीराक्षसः ॥ रश्मयोनवसहस्राणि ॥ अरुणवर्णः ॥ १ ॥ अथ एतेषां द्वादशादित्यान्ां रथाश्वाः-(ख्रिष्णुपुराणे ) हरिद्व्रणः ॥ छंदेनामानः । सप्तसंख्याकाः ॥ तेषांपुरोर्गता सतिनामा प्रधानःएकःअश्वश्च वर्तते ॥ अत्रद्वादशादित्यानांनामनिद्वादशमासप्रवर्तकत्वंच-(विष्णुपुराणे) (अन्यत्रव्यत्यासिनोक्तिस्तुकल्पभेदपरेतिज्ञेयम्) २०६ अथ एतेषांद्वादशादित्यानांलक्षणानि-(पद्मपुराणे) मतर्डद्विभुजंरक्तंरक्तांबरधरंस्थितम् ॥ पृष्ठभागेशिरश्चकंस्थानेर्विम्लर्मंडलम् ॥ १ ॥ विध्र्वाणंकमलद्वंद्वंहस्ताक्यचिकिरीटिनम् ॥ उरःप्रदेशेविमलंस्यमंतकमहामणिम् ॥ २ ॥ समाश्चिमेकचकंचभावयेरथम’ स्थितम् ॥ १ ॥ अथ एतेपांवर्णा:-(पद्मपुराणे) रक्क:पीतोरुणःश्यामः।श्चेतोबधुश्चकर्बुरः ॥ अरुणेीहरितश्चैवशोणः कनिक्षोरुणः ॥ १ ॥ अादित्यानार्मिमेवर्णाद्वादशानांक्रमात्स्मृताः ||l २०७ अथ अधिमासक्षयमासयोलेक्षणे-(शिरोमणी) असंक्रतिमासेोधिमासःस्फुर्टस्यद्विसंक्रतिमासःक्षयाख्यःकदित्रिं ॥ क्षयःकार्तिकादित्रयेनान्यथास्यात्तदावर्षमध्येधिमासद्वयंच ॥ १ ॥ (अधिमासस्यापिनेिजमार्सेदेचेनैव देवता) (तत्स्यरूपमर्पिनेिजमाप्तत्त्वरूपक्त् ६ नेि० ) !! अथाधिकमासेकर्तव्यदानानि-( ब्रह्मवैवर्ते) अधिमासेतुर्सप्राभेत्रयखिंशदपूपकम् ॥ सगुडाज्यफलंदयात्कांस्यय त्रप्रतिष्ठितम्। ཤཱ t། जनार्दनस्यप्रीत्यर्थतन्मूर्तिचहिरण्मयीम् ।