पृष्ठम्:श्रीतत्वनिधि.pdf/219

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहानिधिः । (33) प्रतिपाद्यंतंविष्णुंक्तयानमाम्यहम् ॥ २ ॥ वृश्विकेमासेिविष्णुस्सूर्यः ॥ विश्वामित्रक्रापिः ॥ र्रमाऽप्सराः ॥ सूर्यवच्चगंधर्वः ॥ सत्यजिन्नामावर्धकेिः ॥ अश्वतरोनागः । महाप्रेतोराक्षसः ॥ रश्मयःपट्सहस्राणि ॥ अरुणवणंः ॥ १ ॥ २०२ अथ अंशुसूर्योध्यानम्अथांशुःकाश्यपस्ताक्ष्र्यऋतसेनस्तथर्वशी ॥ विद्युच्छचुर्महाशंखस्सहोमासैनयंत्थर्मी ॥ १ ॥ सदाविद्रावणरतोजगन्मंगलदीपकः ॥ मुर्गीद्रनिवहस्तुत्योघूतेिर्दोंशुर्भवेन्मम ॥ २ ॥ धनुर्मासिअंशुस्सूर्यः । काश्यप। ऋपिः ॥ उर्वश्यप्सराः ॥ ऋतसेनोगंधर्वः ॥ महाशंखोनागः ॥ ताक्ष्य वर्धकिः ॥ विधुच्छत्रूराक्षसः ॥ रश्मयोनवसङ्घस्राणि॥छ्रद्वर्णः ॥ १ ॥ २०३ अथ भगस्र्यैध्यानम्-- भगस्फूर्जीरेिटमेमिरूर्णआयुथपंचमः ॥ कर्केटकपूर्वचिति:ौपमार्सनयंत्यमी ॥ १ ॥ ििथमासक्तूनांचक्त्सराययोरपि ॥ घटिकानांश्चयःकर्ताभगेोभाग्यप्रदीस्तुमे ॥२॥ मकरेमास्तिभागस्सूर्यः । अरिष्टनेमिर्कपिः ॥ पूर्वचित्तिरप्राः ॥ ऊर्णेगंधर्वः ॥ कर्कोटकोनागः ॥ आयुर्वर्धकिः॥स्फूर्जोराक्षसः॥रश्मयएकादशसहस्राणि॥रक्तवर्णः ॥ १ ॥ २०४ अथ पूपसूर्यंध्यानम्पृपाधनंजयीधातासुप्रेष्णसुरुचिस्तथा ॥ धृताचीौतमथेतितपोमासंनयंत्यमी ॥ ३ ॥ पूपातीपायमेधूंपात्सर्वपाषापनोदनाद्॥ सहस्रकरसंवीतस्तमस्ताशांतरांतरः ॥ २ ॥ं कुंक्षेमासिपूषासूर्यः । गौतमकपिः ॥ घृताच्यप्सराः ॥ सुरुचिर्गंधर्वः- ॥ धनंजयोनागः ॥ सुषेणोवर्धकिः ॥ धाताराक्षसः ॥ रश्मयष्षट्सहस्राणि ॥ अलक्तकवर्षः ॥ १ ॥ २०८९ अथ पर्जन्यसूर्यध्यानम्-- क्रतुर्वर्चामरद्वाजपर्जन्यस्सेनजित्तथा । विश्वश्वेराक्तथैक्तपस्याख्यंनयंत्यमी ॥ १ ॥ प्रपंचंप्रतपन्भूयोवृष्टिभैर्मादयन्पुनः ॥ जगदानं