पृष्ठम्:श्रीतत्वनिधि.pdf/211

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहन्नेिधेः । ( १९४९) १७७अथ कार्तिकमासस्वरूपम्- . o त्रिणेत्रंचारुजदिलंचारुचंद्रार्धशेखरम् । कैलाससिखरारूढमूर्जमासमुपास्महे ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ १७८ अथ मार्गशीपैमासस्वरूपम्वृपारूढंशूलपाणिंप्रमदापरिसेवितम् ॥ नमामिशिरसादेघंसहाख्यंमासमन्वहम् ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ १७९ अथ पुर्षयैमासस्वरूपम्शारिकावाहनारूढंखड्गखेटकसत्करम् ॥ ध्यायेहंमनसानित्यंसहस्यमासमन्वहम् ॥ १ ॥ हारिद्वर्णः, R १८० अथ माघमासस्वरूपम्--- चंद्रहासोज्ज्वलकरेंशुकमवरवाहनम् ॥ ध्यायामीटछतेनित्यतयोमासमनन्यधीः ॥ १ ॥ हरिद्वर्णः ॥ १ ॥ १८१ अथ फाल्गुनमासस्वरूपमूतपस्यंमासमोडेहंकोकिलप्रक्रस्थितम् ॥ ब्रह्मसूत्रोज्ज्वलांसंचकेिरीटांकितमस्तकम् ॥ १ ॥ पाटलवर्णः ॥ १ ॥ १२॥ अथ चैत्रादिमासानांवर्णा:-(विष्णुधर्मोत्तरेकारणागमेच) चैत्रॆोमधुर्लोहितश्चवैशाखीमाधवसेित् ॥ ज्येष्ठशुक्रुःश्वेतवर्णशुचिरापाढकोरुणः ॥ १ ॥ श्रावणस्तुहरिद्वणेंदेिवतातुनःस्मृतः ॥ भाद्रीनस्यःश्वेतःस्यादाश्वयुयोहितोरुणः ॥ २ ॥ ऊर्जोवैकार्त्तिकश्चेतोमागैशीर्षःसहास्सितः ॥ पुष्यःसहस्योहरितःभाघोपिहरितःस्मृतः ॥ ३॥ फाल्गुनेपितपस्याख्योक्र्णतःपाटलःस्मृतः ॥ उक्कामासाधिदेवाश्धवणेंते पृथिवीपते ॥ ४ ॥ अथ चैत्रादिद्वादशमासेषुतत्तन्मासकर्तव्यस्रानदानपूजोपायनादीन-(भट्टभास्करीयेपाअवामनपुराणमहाभारतेपु } तत्रादी ( चैत्रे' )-चैत्रेमासिविचित्राणिशयनान्पासनानेिच ॥ विष्णोःप्रीत्यर्थमेतनिदेयानिब्राह्मणेष्विति ॥ १ ॥