पृष्ठम्:श्रीतत्वनिधि.pdf/204

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४८) श्रीतस्वान्नेिधौ १४१ अथराक्षसाभिमानिश्रीपरशुरामदेवताध्यानम्-- s कुठारपोज्ज्वलकरंजटामंडलर्मीडेितम् । गार्गर्वराममाशासेराक्षसा नििधमंजसा ॥ १ ॥ कांचनवर्णः ॥ १ ॥ १४२ अथ नलाभिमानिबलरामदेवताध्यानम्सीरोद्राप्तिकरांोजंनीलांवरसमधृतम् । वलराममहंदैनलाढ्यमइर्निशम् ॥ १ ॥ शुनवर्णः ॥ १ ॥ १४३ अथ पिंगलाभिमानिकृष्णदेवताध्यानम्छष्णंपिंगलनामानंबर्हिबर्होज्ज्वलालतिम्|नवनीतोज्ज्वल्ठकरंमृत्यंतंहृदिसंश्रये ॥ १ ॥ श्यामवर्णः ॥ १ ॥ १४४ अर्थ काल्युक्तयभिमानिकल्किदेवताध्यानम्लेच्छालिछतढेर्षकलयुक्छिताद्वयम् | आश्रयेकत्किारूढ' नुर्बीणकरंदा ॥ १ ॥ श्रेतवर्ण: ॥ १ ॥ १४८९ अथ सिध्द्रार्थ्यभिमनिवुद्धदेवताध्यानम्-- सिद्धार्थिकृतश्नामानंबुद्धाछतिमहंजे ॥ नांविरुपृवृपुपंतप्रधार्पणकारणम् ॥ १ ॥ पाटलवर्णः ॥ १ ॥ १४६ अथ रोद्रिवत्सराभिमानिदुगांर्दैवताध्यानम्दुर्गांविषत्रिधुन्येशैदीक्तिमंब्रिकम् ॥ ध्यायार्मिदैत्यझंत्रांतांरक्ता' स्वादतःपराम् ॥ १ ॥ नीलवर्णा ॥ 1 ॥ १४७अथ दुर्मत्यभिमनियातुधानदेवताध्यानम्र- या याद्वानंदक्युर्वेकाईद्रुष्णाकृति ॥ ध्पापाम्पनिष्पक्षथेद्ध् र्मतकताह्वयम् ॥ १ tे नीलवर्णः" ? " 26 驚 rmrr म् ॥ भैरवंश्चक्रारूढंदिगंबरमुाश्र १ || १यामवर्णः ॥ १ l