पृष्ठम्:श्रीतत्वनिधि.pdf/189

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३२ ) श्रीतप्रवनेध | ६९ अथ विरोधिसुंदेंत्सरत्वरूपम्तस्करोहिंसकत्रैवह्माम्लङ्मंदलोचनः ॥ सूक्ष्मग्रीवस्थूलदेहस्थूलमध्यविरोधिकः ॥ १ ॥ रकवर्णः ॥ १ ॥ ६१ अथ विकुँतिसंवत्सरस्वरूपमूसुंद्रोदीर्घदेहश्चतपस्वीगैौरवर्णकः ॥ शुष्कोद्रोदीर्घकंठोरकक्षेपिकृतिःपुमान् ॥ १ ॥ गैौरवर्णः ॥ १ ॥ ६२ अथ खैरसंवत्सरस्वरूपम्देवालयेनदीतीरेचतुर्वीहुस्थितःखरः ॥ वरदाकायपाणिश्वग्दोषप्रधरः पूरः ॥ १ ॥ रत्कवर्णः ॥ १ ॥ ६३अथ नैदैनसंवत्सरस्वरूपम्रक्ताक्षोदीर्घबाहुश्चद्दीर्घघ्राणसमन्वितः ॥ भात्मरुद्राक्षसंयुक्तोवरदोनंदनःपुमान् ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ६४ अथ विर्जयसंवत्सरस्वरूपम्द्विवाहुःप्रसंफाशशरचाफ्युतःपुमान् ॥ वामनस्सर्वतीदृष्टिर्जि योर्जुनमूलगः ॥ १ ॥ पद्मवर्णः ॥ १ ॥ ६५ अथ जैयसंवत्सरस्वरूपम्द्विबाहुःस्थूलकटिमान्रक्तग्रेचनसंयुतः ॥ बरदाङ्गयाणिश्वतिितःश्यामयुतोजयः ॥ १ ॥ धूम्रवर्णः ॥ १ ॥ ६६ अथ मेंन्मथसंवत्सरस्वरूपम्-- आक्षेद्वनवाहुश्रारचाफ्युतपुमान् ॥ वडबार्पचकारुढीमन्मथी मन्मथाच्छतः ॥ १ ॥ कांचूनवर्णः ॥ ३ l ६७ अर्थ दुर्मुखसंवत्सरस्वरूपम्प्रवदनउयदिंदुनियुतिः ॥ द्विवाहुशार्झपाणिर्श्वदुर्गुसी दुर्मुखोलसः ॥ १ ॥ चेतवर्णः ॥ १ ॥