पृष्ठम्:श्रीतत्वनिधि.pdf/188

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहनिधिः । । ( १३१) ५२ अथ विपुंसंवत्सरस्वरूपम्विषुसंवत्सरोनाम्रानीलांगोन्यासतत्परः ॥ आखुक्षुक्सद्दशोक्षित्यांमुखेष्व्रणयुतश्चलः ॥ १ ॥ नीलवर्णः ॥ १ ॥ ९३ अथ चित्रभानुसंवत्सरस्वरूपमूद्विबाहुकुब्जकःश्याक्ऊर्घकेशसमन्वितः ॥ देवालयेजपनूस्थाने नानालंकारभूपतः ॥ १ ॥ कपिलवर्णः ॥ १ ॥ ५४अथ स्वैभानुर्सवत्सरस्वरूपम्कपिलः कूरचेष्ट्रश्वरक्तांवरविहूपितः । तृषार्तोमेषवद्दनस्वभानुर्द्विभुजीविभुः ॥ १ ॥ कपिलवर्णः ॥ १ ॥ ५९ अथ तॆरणसंवत्सरस्वरूपम्सुंदरोदीर्घदेहश्वनृत्यवायकलाकृती नीरजाक्षेोव्याम्रपात्स्याद्वजास्यस्तारणाधिः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ९६ अथ पैर्थिवर्सवत्सरस्वरूपमूतपस्वीगौरवर्णश्चदीर्घकंठोवृकोदरः ॥ तस्करोदंडयुक्तश्चस्थूलोष्ठः पार्थिवःसृतः ॥ १ ॥ गौरवर्णः ॥ १ ॥ ०७ अथ वैययसंवत्सरस्वरूपम्दीर्घास्यःश्यावतेजाश्चरक्तलोचनकेशवान् । निपुणः सत्यवाक्चैवव्ययोव्ययकरःपुमानू ॥ १ ॥ कपिलवर्णः ॥ १ ॥ ८५८ अथ सैर्वजित्संवत्सरस्वरूपमूदीर्घनासामुखश्रःसूक्ष्मोष्ठोगैौरवर्णकः ॥ सद्धस्तःकूपखनकःसर्वजित्सर्वसाधकः ॥ १ ॥ गौरवर्णः ॥ १ ॥ ९९ अथ सैर्वधारिसंवत्सरस्वरूपमअभूरिग्रामवासीचमूक्ष्मनेत्रः कृषीबलः ॥ सूक्ष्मोष्ठोदर्धदेहश्चसर्वधारीचसर्वदा ॥ १ ॥ रक्तवर्णः ॥ १ ॥ f :