पृष्ठम्:श्रीतत्वनिधि.pdf/186

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रद्दनिधिः । । ( १२९) ३७ अथ चतुर्मुगाभिमानिदेवताध्यानम्-(पद्मपुराणे) छतेवलक्षत्रेतापामरुणोद्वाप्रेतथा ॥ पीत:कर्लंघनश्यामोबासुदेवः पुरःपुमानू ॥ १ ॥ शंवंशाहूंगदांचकंदधानाबाहुीःकमाद् ॥ सुखासीनाश्चारुह्स्तायुगानामधिदेवताः ॥ २ ॥ ४ ॥ a ॥ अथ प्रभवादिपरिसंवत्सगुणांस्वरूपाण-(कारणामेश्नरने होरायामू ) ३८ तत्राद्वैभवसंवत्सरस्वरूपम्अक्षक्षुमृतिपुंड्रस्तुद्विषा६:छष्णवर्णकः ॥ रक्काक्षस्थूलदेहश्वप्रोब्राह्मणःपुमान् ॥ १ ॥ छष्णवर्णः ॥ १ ॥ ३९ अर्थ विभर्वसंवत्सरस्वरूपम्रुंगापुरुप्रर्षींप्रीलिंद्धानंकिंठदेशके ॥ दिव्यांगदंरथारूढंध्यापेद्विघमीदृशम् ॥ १ ॥| मेघवर्णः ॥ १ ॥ ४० अथ शुकृसंवत्सरस्वरूपम्दिव्यांगरागरंछन्लंश्वेतवखोषशोभितमू ॥ लिपिकल्पष्ट्रुमस्याघोध्यायेछुङ्काल्यवत्सरम् ॥ १॥ श्वेतवर्णः ॥ १ ॥ ४१ अथ प्रेमीदूतसंवत्सरस्वरूपम्पंचास्योत्युयमूर्तिश्चलेोलाक्षश्यामरुपधृक् । प्रमोद्भूतस्सविज्ञेयः कतालिगितविग्रद्दुः ॥ १ ॥ श्यामवर्णः ॥ १ ॥ ४२ अथप्रजापतिसंवत्सरस्वरूपम्ज्वलत्कालानलप्रख्योक्रदाायपाणिमान् । महोदरोलोहिताक्षेवत्सरस्तुमशक्तः ॥ १ ॥ रफ़र्णः ॥ १ ॥ ४३ अथ अंगिरससंवत्सरस्वरूपम्फालेनयनयोर्मध्येचकाकारंसितयुति ॥ पमहत्तद्वर्यदेवेंध्यापदांगिर साक्षिधम् ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ V,,