पृष्ठम्:श्रीतत्वनिधि.pdf/185

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A. FRA w ( १२८) ' .५' श्रीतप्रवनेश्ध ३१ अथक्षेत्रपालघ्यानमू-(कृष्णाग्मे) क्षेत्रपाप्तेश्यामवर्णझुकुटीकुटिलाननम् ॥ त्रिलोचनंचोध्र्वेकेशमर्तिकुइसु ॥ १ ॥ नूपुरालंकृतांघ्रेिञ्चसर्पशुंखलभूषितम् ॥ क्षुद्रघंटाबद्धगुल्फंकपाललम्बितूपणम् ॥ २ ॥ नागयज्ञोपवीतंत्रचंद्रमौलिंदियं ब्रम् ॥ दक्षिणेश्लबेतालझाबुंदुभिधार्णिम् ॥३॥ वापेक्पालपं. टोचचर्मज्ञापांक्षविनतम ॥ क्षेत्रपालमईवन्देसर्वारिटोपशांतये ॥ ४ ॥ श्रयमाणः ॥ १ ॥ ३२ अथ अभयंकरध्यानम्-(शैवागमे) आनम्रजनसंदोहीतिवातविनाशनम् ॥ अभियंकरमीडेहंसततंौख्यदायिनम् ॥ १॥ कनकवर्णः ॥( अन्यत्सर्वमिंद्रवत् ४ नि०)॥ १॥ ३३ अथ वास्तुपुरुपध्यानम्-{ शैवागमे) मानदैर्डकराब्जेनवहंतंभूमिशोधकम् ॥ वंदेहंवास्तुपुरुर्षशयानंशयनेशुभे ॥ १ ॥ नीलवर्णः ॥ द्विभुजः ॥ १ ॥ ३४ अथ मृत्युंजयध्यानम्-(शैवागमे) ' दलत्सरोजमध्यस्थंचंद्रसूर्यामिलोचनम्र | मैॉलबद्धेदुविग्लद्मृतार्द सितयुतिम् ॥ १ ॥ मुद्रांपाशंपुस्तकंचविभाणंचाक्षसूत्रकम् ॥ फार्तिद्रमोशानंमृत्युंजयमुपास्महे ॥ २ ॥ श्वेतवर्ण: ॥ १ ॥ ३९ अथ चतुर्म्युगोस्वरूपाण-(पद्मपुराणे) एवंचूपेंद्रवदनायुगाराजन्छतादपः ॥ सुपकाम्रातसीपुप्पनीलाम्जशुसनाः ॥ १ ॥ सर्वेसद्वस्रसत्पुष्पसदलंकरणोज्ज्वलाः ॥ शंखपम* धंरास्सर्ववराभयकरास्तुवै ॥ २ ॥ ४ ॥ ३६ तत्रकठिपुरुपस्वरूपम् (श्रीविष्णुiागते) नृपलिंगधरशद्रनंर्तगोमिथुनंपदा॥(१स्कं०१६अध्या°)-प्रका रान्त ॥ ६टहस्तंबवृपलंदशेनृपलांछनम् ॥(१ स्कं०१७अध्या°) कृष्णवर्णः ॥ १ ॥