पृष्ठम्:श्रीतत्वनिधि.pdf/184

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहन्निधेः ।। " ( १२७) •ა- २६ अथकेतुध्यानम् भगवन्केतो धूमरुप जैमिनिगोत्र मध्यदेशेश्वर धूम्रवर्णध्वज्ञाकृते द्वि भुज गदावरदानांकेितकर चित्रमाल्यानुलेपन वैडूर्यवराकारणभूषितसर्वांग | विचित्रशके नमस्ते सन्नद्धचित्रध्वजोपरोभितेन चित्रकपोतरथवाहनेन | मेरुमप्रदक्षिणीकुर्वनागच्छ ब्रह्मचित्रगुप्तापां सह पद्मवायव्यदलमध्ये कांस्यप्रतिमां दक्षिणाभिमुखों ध्वजाकारपीठमधितिष्ठेति सांग सायुर्थ सपरैिवारं सपत्नीकं सशर्त्तितं भावयेत् ॥|-|॥ धूम्रास्सुखावहास्सर्वेगदिनोविकृताननाः ॥ कपोतवाहनानित्यंकेतवस्स्युर्वरप्रदाः ॥ १ ॥ सर्वेकिरीटिनःकार्याग्रहा लोकहितावहः॥ (केतूनांबहुत्वेपिएकस्यैवप्राधान्यम्) धूम्रवर्णाः ॥ १ ॥ २७ अथकेत्वधिदेवताब्रह्मध्यानम्-(शैवागमे) विरंर्चिवाक्पर्तिश्वेतपंकजस्र्थमहामाम् ॥ अक्षस्रकुँडिकाङ्गीतिदान || हस्तंविचितये ॥ ३ ॥ पद्मवर्णः ॥ १ ॥ २८ अथकेतुप्रत्यधिदेवतचित्रगुप्तध्यानमू-(भुट्टास्क्रीये अर्पीच्यवेर्पस्वाकारंद्विभुजंसैन्यदर्शनमू॥ दक्षिणेलेस्विनींचैवद्धं चपत्रकम् ॥ १ ॥ पिंगलश्मश्रुकेशाक्षचित्रगुप्तंविभावयेतू ॥ कनकवर्णः ॥ १ ॥ Se ಟ್ವಿಟ್ತಿ २९ तत्रार्दीदुर्गाध्यानम्-(शैवागमे) या दुर्गांविषन्निधृतपेक्षुजाष्टकविहूषिताम् ॥ ध्यायार्मिदैत्यर्हेन्रोंतांरक्तास्वादनतत्परामू ॥ १ ॥ नीलवर्णा ॥ १ ॥ ३० अथ शणपतिध्यानम्--(शैवागमे) एकदंतंगजमुखंशृंडालंमोदकप्रियम् ॥ शूर्पकर्णनमस्यामिशिरसाखु वरस्थितम् ॥ १ ॥ रक्तवर्णः ॥ १ ॥