पृष्ठम्:श्रीतत्वनिधि.pdf/183

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( a we १२६) రీ శాt1= चापाकारपीठमधितिष्ठति साङ्ग सायुर्ध सपरिवारं सपत्नीक सशक्ति भावपेतू1-॥ इंद्रनीलयुतिःखडूमीवरदेोगृधवाहनः ॥ बाणचापधरोवीरःकर्तव्योर्कसुतस्सदा ॥ १ ॥ कृष्णवर्णः ॥ १ ॥ २१ अथ शन्यधिदेवताप्रजापतिध्यानम्-- इंसयानेनकर्तव्येोनचकार्यश्चतुर्मुखः ॥ सावित्रीतस्यकर्तव्यावामोत्संगगताशुा ॥ १ ॥ ब्रह्मोतंपरमंकार्यरूपंसर्वप्रजापतेः ॥ यज्ञोपवीती इंसस्थएकवक्रश्चतुर्भुजः ॥ २ ॥ अक्षस्रजंस्रुवंबिभत्कुंडिकांपुस्तकं• तथा ॥ पद्मवर्णः ॥ १ ॥ २२ अथ शनिप्रत्यधिदेवतायमध्यानम्-- रक्तदृक्षाशहस्तश्वयमेोमहिषवाहनः । काल:करालवदनःनीलांगश्चातिभीषणः ॥ १ ॥ नीलवर्णः ॥ १ ॥ २३ अथ राहुध्यानम्भगवन् राहो रविसोमविमर्दन सिंहिकानंदन पैटीनसेिगोव बर्बरदेशेश्वर कालमेघद्युते व्याघ्रवदन चतुर्भुज खडूचर्मशूलवरदानांकेितकर कृष्णांबरमाल्यानुलेपन गोमेधिकारणभूपितसर्वांग शौर्यनिधे न्मस्ते सन्नद्धकृष्णध्वजोपशोभितेनकृष्णसिंहरथवाहनेन मेरुमप्रदक्षिणीकुर्वक्षागच्छ सर्पकालायां सह पभनैर्कत्यदलमध्ये सीसकप्रतिमां दक्षिणाभिमु खीं शूर्पाकारपीठमथितिठेति साँगै सापुर्ध सपरिवारं सपत्नीकै सशर्कि भावयेत् ॥-॥ करालवदनः खड्गचर्मश्लीवरप्रदः ॥ नीलसिंहासन' स्थथराहुंर्मस्याच्छुभप्रदः ॥ १ ॥ नीलमेघवर्णः ॥ १ ॥ २४ अथ_राहुधिदेवतासर्पध्यान्मू-का । अक्षसूत्रधरास्सर्षा:कुंडिकापुच्छभूषणाः ॥ एकोगख्रिभोगावातं’ कार्याश्चोपणाः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ २८९ अर्थ राह्रै M 沙 < 。爱 कालकरालवदनोनीलांगश्वातिक्षीषणः ॥ पारादंडधरःकार्यस्सई’ चिकरोमवान् ॥ १ ॥ छष्णवर्णः ॥ १ ॥