पृष्ठम्:श्रीतत्वनिधि.pdf/178

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मन्निाधः ॥ ( ११९) *: धवलस्स्मृतः ॥ जामदग्र्यस्सुवर्णाोमार्कंडेपस्सितस्स्मृतः॥ २॥ प्रह्राद्श्वसुवर्णाभोवर्णाएपां प्रकीर्तिताः ॥ १० ॥ . १७२अथ मूरीच्यादिदशऋषीणांस्वरूपाण-(नृसिंहासोदे) . मरीचिरत्रपंगिरोंपुलत्यभुलहंक्रुतुः ॥ सॆवेदाश्ववसिष्ठश्चद्भृगुर्नारदएवच्च ॥१॥ जटिलाः श्मश्रुलाश्शांताश्कृशाधर्मरतास्सदा ॥ मुकुंभाक्षधरा:कार्यामुनयोद्विभुजादरा ॥ २ ॥ नारदोदेवगंधर्वस्साक्षसूत्रकर्मढलुः ॥ सत्येघवीणयाचामभुजमूलोपगूढ़या ॥ ३ ॥ मुनयस्तुप्रकर्तव्याश्शुक्लरूपेणपार्थिव ॥ श्रेष्वेतवर्णाः ॥ १० ॥ ' अथ भृग्वंगिरोगणाः-(नृसिंहप्रासादे) १७३ तत्रादौभृगुगणेोः-- कर्तव्याश्शुक्लरूपेणघृगबोवामदेवकः ॥ भृवणोमावनथैवसुजन्यस्सुजनस्तथा ॥ १ ॥ं क्रतुस्सर्वैस्वसुर्नामतथाचव्यश्रुतस्तथा ॥ प्रवासश्वाव्ययधैक्द्क्षेोद्वादशकस्तथा ॥ २ ॥ श्रुगबोनामनिर्दिष्टादेवाद्वादशयाज्ञेिकाः ॥ श्वेतवर्णाः ॥ १२ ॥ १७४ अथ अंगिरोगणःजीवरूपेणकर्तव्यदिवाओंगिरसरतथा॥ आत्माआयुर्मनोदक्षःपादमापस्तथैवच॥१॥हविष्यश्चगविष्ठश्चऋतस्सत्यश्चदेवलः॥पीतवर्णाः ॥९ ॥ अथ शास्त्रभिमानिनांदेतानांनामानि-(नृसिंहप्रसादे) शिक्षाप्रजापतिर्ज्ञेयःकल्पोब्रह्माग्रकीर्तितः ॥ सारस्वतंव्याकरणंनिरुक्तेवरुणःप्रभुः ॥ १ ॥ छंदोदितिस्तथैवाग्ज्यिोतिपंभगवान्हरिः ॥ मीमांसाभिगवान्सेमोन्यायमार्गस्समीरणः ॥ २ ॥ं धर्मश्र्चधर्मशास्राणपुराणस्यतथामनुः ॥ इतिहासःप्रजाध्यक्षोधनुर्वेदश्शतक्रतुः ॥ ३ ॥ आयुर्वेदस्तथासाक्षद्देिपोधन्वंतर:प्रमुः ॥ फुलवेशेमहादेवीनृत्नशार्लमहे