पृष्ठम्:श्रीतत्वनिधि.pdf/176

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मनिधेः । । ( ११७) १९९ अथ धर्मसावर्णिमनुष्यानम्मनुर्वैधर्मसावर्णिरेकादशइतीरितः ॥ धर्मपुत्रस्तत्मुतास्तुसत्यधर्मादयोमताः ॥ १ ॥ दीक्षापत्नीरक्तवर्णःक्षात्रंधर्ममनुव्रतः ॥ चतुर्णामेकसतत्त्यायुगानांमञ्जुरीरितः ॥ २ ॥ रक्तवर्णः ॥ १ ॥ १६० अथरुद्रसावर्णिमनुष्ध्यानम्भक्तिारुद्रसावर्णी,रौद्रोद्वादशकस्तथा ॥ देवानुदेवास्तत्पुत्राःपालीत्वार्यानृद्भिःस्मृताः ॥ १ ॥ समाश्रितः क्षत्रधमैश्यामवर्णःप्रतापवान् ॥ चंडप्रशासनस्त्वासीत्सर्वेपांजगतभक्षुः ॥ २ ॥ श्यामघर्णः ॥ १ ॥ १६१ अथवेदसावर्णिमनुष्यानम्मनुस्रयेोदशोभाव्योवेदसावर्णिरात्मवान् ॥ आर्सद्विदशिरापुत्रो ब्राहंधर्ममनुवतः ॥ १ ॥ चित्रसेनादयःपुत्रास्त्रयीपत्नीसुसंमता ॥ चतुर्णा मेकसप्तत्यायुगानांपतिरीश्वरः ॥ २ ॥ श्वेतवर्णः ॥ १ ॥ १६२ अथ इंद्रसावर्णिमनुष्ध्यानम्मनुस्स्यादिंद्रसावर्णिश्चतुर्दशइतीरितः ॥ इंद्रपुत्रस्तत्सुताक्षाप्युरुगंभी रकाद्यः ॥ १ ॥ नीलवर्णेधनुर्धारीक्षार्त्रधर्ममनुव्रतः ॥ अभूत्पत्नीमति स्तस्यसर्वेपांजगतांप्रभुः ॥ २ ॥ नीलवर्ण: ॥ १ ॥ १४ ॥ अथ नक्चरंजीविनांस्वरूपाण-(शैवागमे वर्णस्तुषाभे) १६३ तत्रार्दीअश्वत्थामध्यानम्ब्रह्मसूत्रोज्ज्वलभुजोराजत्कृष्णाजिनांवरः ॥ अश्वत्थामाचिरंजीवी दीर्घमायुर्ददातुमे ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ १६४ अथ बलिध्यानम्-- वलिःपातलनिलयेोधनुर्बाणधरोनृपः ॥ विष्णुपादांकितशिराश्चिरंजीवप्रसीदतु ॥ १ ॥ छष्णवर्णः ॥ १ ॥