पृष्ठम्:श्रीतत्वनिधि.pdf/175

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ११६) श्रीतत्वधि १९३ अथ रैवतमनुध्यानुमूपृचमोरोक्तांनामपूर्वपरंतुजस्मृतः ॥ पलीविंध्यावलि:पुत्रादक्कार्जुनपूर्वेकाः ॥ १ ॥ क्षत्रश्रियव्रतसुतोवर्णश्यामंसमाश्रितः ॥ सदाखङ्गाद्यस्रधारीसर्वेषांजगतांप्रक्षुः ॥ २ ॥ ॐयम्वर्णः ॥ १ ॥ १९४ अथचक्षुपमनुष्ध्यानम्पष्ठस्तुचक्षुपः पुत्रश्चाक्षुपोनामविश्रुतः ॥ अदित्यपौत्रस्तत्पत्नीकांति स्तस्यात्मृजाञ्छुणु ॥ १ ॥ तथपुरुश्चमृद्युम्रप्रमुखास्ताम्रवर्णद्वान् | ब्राहाव्रतधरोदेवःसर्वेषांजगतांप्रभुः ॥ २ ॥ रक्तवर्णः ॥ १ ॥ १६५ अथवैवस्वतमनुष्यानम्वैवस्वतोमनुर्नामपुत्रस्सूर्यस्यसप्तमः ॥ इक्ष्वाकुममुखाःपुत्राःपत्नीरि* द्वैिरितीरिता ॥ १ ॥ क्षात्रंत्राह्मंश्रितीधर्ममृतैकतक्षुवःपतिः ॥ सौवर्णवर्णपद्माक्षोजगतांप्रक्षुरीरितः ॥ २ ॥| स्वर्णेवर्णः ॥ १ ॥ १९६अथ सूर्यसावर्णिमनुष्यानम्अष्टमःसूर्यपुत्रस्तुसावर्णिर्गवितामनुः ॥ निर्मोहविराजस्कायाःपुत्राः पत्नीतुर्देक्किा ॥ १ ॥ क्षत्रियोलेोकविरुपातोद्ध्वर्णश्यामंसमाश्रितः ॥ चतुर्णमेकसप्तत्यायुगानांप्रभुंरीरितः ॥ २ ॥ं *श्यामवर्णः ॥ १ ॥ १९७ अथ दक्षसावर्णिमनुष्ध्यानम्DDDDDDDDDD DDDDDDDDDuDDY རྩ་, तास्स्मृताः ॥ १ ॥ क्षत्रियोलोकविख्यातोवर्णश्यामंसमाश्रितः॥ चतुर्णामेकसप्तत्यायुगानांमञ्जुरीरितः ॥ २ ॥॥॥ रक्तवर्णः ॥ १ ॥ १५८ अथ ब्रह्मसवर्णिमनुष्ध्यानम् दशमब्राह्मसावर्णिरुपश्लोकमुनेस्सुतः ॥ तत्मुताङ्गूारपेणाद्यास्तत्क्षुत्निीं बृद्दतीमता ॥ १ ॥ ब्राह्मणोलेोकविख्यातोवर्णधेतंसमाश्रितः ॥ सर्वेॉ* जगतांभर्तापूर्वोकामनवोयथा ॥ २ ॥ श्वेतवर्णः ॥ १ ॥