पृष्ठम्:श्रीतत्वनिधि.pdf/169

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VM (११४) *e rta= नधरास्सिताः॥१॥|-| एतेषांनामानि ॥क्रतुर्दक्षोवसुस्सत्यीकालकामै ea ******* ܠ-_ܠܒ - ܟܵ | धुरैलोचनैौ॥ पुरुरवार्द्रवैौचेतिविश्वेदेवादशस्मृताः॥ १॥श्वेतवर्णाः॥ १० अथ सप्तसमुद्रस्वरूपाणि-(नृसिंहासदेि) १३ तबू लवणसमुद्रस्वरूपम्लवणेोदःप्रकर्तव्योद्विश्रुजोरत्नपूंपणः ॥ दक्षेक्षमालिकांवामेपात्रंच Sea. A बहुरत्नभृत् ॥१॥सोक्नरीयोपवीतीचषाटलातःसुखासनः ॥ पाटलवर्ण: १ १२३ अथ इक्षुसमुद्रस्वरूपम्समुद्रमिक्षुकांडंचगोमूत्रसदृशच्छविमू ॥ घटंदंर्डचबिभ्राणंदेहूदिॉक्भावये ॥ १ ॥ गोमूत्रवर्णः ॥ १ ॥ १२४ अथ सुरासमुद्रस्वरूपम्रसुरोदंगडकारुस्थगोमेदसदृशब्छविम् ॥ मुद्ररंकुंडिकांचैवबिमार्णहृदिभावये ॥ १ ॥ गेमेदवर्णः ॥ १ ॥ १२९ अथ सर्पिस्समुद्रस्वरूपमूछ्रुतोदःकपिलोज्ञेयकुलीरस्थेोजटाधरः ॥ कशेरुपूरितंपात्रंघदंबिोधद्विदूरथः ॥ १ ॥ कपिलवर्णः ॥ १ ॥ १२६ अथ दधिसमुद्रस्वरूपम्दधर्मडोदआस्तेवैशुोयवारिदासनः। दैर्डशक्चिबिभाणोद्विभुजोसैोजठायुतः ॥ १ ॥ शुष्वर्णः ॥ ३ ॥ १२७ अथ क्षीरसमुद्रस्वरूपम्क्षीरोदश्वेतवर्णश्चद्विभुजोरत्नकुंडलः ॥ मकररर्थोबुर्जदक्षेवामेकल|शमादधत् ॥ १ ॥ श्रेवेतवर्णः ॥ १ ॥ १२८ अथ शुद्बोदकसमुद्रस्वरूपमूस्वादूदोमौक्तिकातासेद्विर्भुजोर्कुंडलः । मकरस्थेयुर्जद्दक्षेवामेकलशमादधत् ॥ १ ॥ मैक्किवर्णः l १ ll ७ ll