पृष्ठम्:श्रीतत्वनिधि.pdf/168

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रवक्ष्नधिः ॥ ( ११९) ११७ अथ अनुघहमरुत्स्वरूपमूप्रातिकूल्येनधावंतंनामयंतजगघयम् ॥ मरुतांप्रवर्हनित्यमाश्रयेनुवहानििधम् ॥ १ ॥ असितवर्णः ॥ १ ॥ ११८ अथव्यक्हमरुत्स्वरूपमूप्राणापानादिरुपेणजगतींव्युष्यजीवश्यन् । सेव्यंतांगाणिनिहॅमरुव्यवह्संज्ञकः ॥ १ ॥ अरुणघणः ॥ १ ॥ ११९ अथ सप्त मुरुतांनामानि-(शैवाग्ग्रे) विवहश्चैवाप्युद्वहस्संवहस्तथा ॥ निवहेोनुवहश्चैवव्यवहश्चेति नामाः ॥ १ ॥ समैतेमरुतःप्रीोक्ताःसप्तसप्तमभेदिनः ॥|-|॥ एतेषांवर्णाः (पूर्धैकारणागमेच्च ) धूनोरतूिस्तथापीतिश्याम:बेतोसितोरुणः ॥ वर्णेयंमरुतामुक्तस्सतानामानुपूर्व्येशः ॥ १ ॥ ७ ॥ १२० अथ एकोनपंचाशन्मरुनामानि-(कारणागमे) प्राणः। औपानः। व्यनिः। उँदनः। सेमानः । नगः। ऊँकरः । कूर्मः । देवेद्त्तः । धैर्मेजयः । मैंवहः । विवृंहः । शैक्षुः । `संवहः। परिवर्हः । उँद्वहः । औाँवहः । `शंकुः । केंीलः । प्रैविहः । शैसः । अँनिलः। ॐनलः । अँतिभः। कुंमुदः । कैंतिः । शिविः । श्र्तः। र्रफ़ेः । केंष्णः । जितेंंः । ॐजितः । जंगॆौद्योतः। केंतुः । सिद्धैः । पिंगः। शुचिः ॥ सैौर्मैः । कॆौम्यः । मैरुतः । हैंर्मुः (फैलैंनैः मंडूर्केः । ीर्म*ः । कंपः । सँर्वैर्तकः । जैडः । ॐतिजडः । संतॆतः ॥ ४९ ॥ अथ एतेषांस्वरूपाणि-(मयूखे) न भ्रातरपुरुहूतस्यमरुतःसूर्यवर्चसः ॥ किरीटहारकेयूरकटकादॊिवहूपिताः ॥ १ ॥ खङ्गवर्मधरानित्यंशकस्यानुचरास्सदा ॥ एनेपांवर्णरूरूपाणिमुख्यानांमरुतांयथा ॥ २ ॥ ४९ ॥ १२१ अथ दशानांवेश्वेपांदेवानांस्वरूपसू-( तट्टास्करीये) विवॆदेवाश्थसर्वेपिदक्षिणेबाणपाणपः ॥ कर्तव्यावामषार्णीतुरारास