पृष्ठम्:श्रीतत्वनिधि.pdf/167

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ፳9ሪ ) श्रोतत्वनिर्ध .. १११. अथ प्रभासवसुस्वरूपम्प्रासंपूर्णवपुपंप्रासंभावयाम्यहम् ॥ अक्षसूत्रोज्ज्वलकरंव्याघ्राजिननिवासेनम् ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ अर्थ अष्टक्सूनांवर्णलक्षणानि-(कारणागमे) ध्रुवःीतेोध्वरःश्र्यामसितःसोमेनिलेोहरित् ॥ अापःसित्ताइतिप्रोक्ताहानलोलीह्नितःस्मृतः ॥ १॥ प्रत्यूषःश्वेतभास्तद्वत्प्रभासःश्वेतवर्णकः॥ प्रसन्नवदनाःसौम्यावरदाःशक्तिपाणग्रः ॥ २ ॥ पद्मासनस्थाद्विभुजाः कर्तव्यावसक्स्सदा ॥ ८ ॥ अथ सप्तमरुतांस्वरूपाणि-(शैवागमे) (वर्णस्तुपाझेकारणागमेच) ११३ तवादी आवृहमरुत्स्वरूपृष्मूआक्ष्होमरुतांश्रेष्ठोसुखापास्तुसदामम ॥ आसमंतासंचारिष्णुःसुती। व्रगरुडस्थितः ॥ १ ॥ धूत्रवर्णः ॥ १ ॥ | ११३ अथ विचूह्मरुत्स्वरूपम्S DDDDDDBDBBDBDBDDBDB S DDDBBBBDDDBS || िितदेोस्तुमे ॥ १ ॥| रक्कवर्णः ॥ १ ॥ ११४ अथ उद्धहमरुत्स्वरूपम्| उद्देलपन्पयोराशीरीिनुमूलर्यस्तरून् । जगतींक्षोभयनित्यमुद्ध हंसेव्यतमया ॥ १ ॥ पीतवर्णः ॥ १ ॥ ११९ अथ सवूहूमरुत्स्र्वरूपम् । जगदानंदजनकोगंधहारीशनै:शनैः ॥ गीतांधुकर्णसंवाहःसंवह:सुखदी । स्तुमे ॥ १ ॥ श्याम्रवर्णः ॥ १ ॥ ११६ अथ निक्हमरुत्स्वरूपमू भर्त्रष्टुमतिभिर्भूतप्रपलापितपर्वतम् ॥ निवर्हपवनश्रेष्ठंशिरसाप्रणमान्य। हम् ॥ १ ॥ श्वेतवर्णः ॥ १ ॥