पृष्ठम्:श्रीतत्वनिधि.pdf/163

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ზიw ) श्रीतत्त्वधि .. ८० अथु तेजोदेवतास्वरूपम्आर्नंसुवर्णवर्णांगंसतार्चिषमनामयम् ॥ मेपारुर्दसहस्र्तस्वाहादेवीसमान्यृतुम् 2 शक्तयाद्यायुधसंपन्नहस्तेंध्यायेद्विशावसुम् tijqqt: ) ८१ अथ वायुदेवतास्वरूपम्-- धावद्धरिणमारुर्दृद्विभुजंध्वजधारणम् ॥ वरदानकरंधूम्रवर्णवायुमर्हगजे ॥ १ ॥ धूम्रवर्णः ॥ १ ॥ ८२ अथ आकाशदेवतास्वरूपम्घ्यायामिगगर्तनीलंनीलांबरधरंविभुम् ॥ चंद्रार्कहस्तंद्विभुजंसर्वाकारणणूपितम् ॥ १ ॥ नीलवर्णम् ॥ १ ॥ अथ दशदिक्स्वरूपुमु-(नृसिंहमासादे) ८३तवादपूर्वदिक्स्वरूपम्पूर्वागजगताबालारतवर्णाहिदिग्गावेत् ॥ रक्तवर्णा ॥ १ ॥ | ८४ अथ अघ्रेयूर्दक्स्वरूपम्कारडगाबृहत्कायापद्मानापूवदाक्षिणा ॥ पद्मविष्णा ॥ १ ॥ ८९ अथ दक्षिणदिक्स्वरूपम्गृध्रस्थाशक्षिणापीतागृधात्याप्रार्यौवना ॥ पीतवर्णी ॥ १ ॥ ८६ अथ निर्ऋतिदिक्स्वरूपम्-- उट्राकृष्णपीताचतरुणीयाम्पपश्चिमा ॥ हरिद्वर्णी ॥ १ ॥ ८७ अर्थ पश्चिमदिक्स्वरूपम्युवतिःद्विभुजाकृष्णापश्चिमातुरगस्थिता ॥ छष्णवर्णा ॥ १ ॥ ८८ अथवायव्यदिक्स्वरूपभू| आसन्नपतिकातीलाधनुर्वादनतंपरा ॥ नीलवर्णा ॥ १ ॥ ८९ अथ उत्तरदिक्स्वरूपम्-- श्वेताननातथारकाक्रुद्धानवतिश्चोत्तरा ॥ रक्तवर्णो ॥ १ ॥