पृष्ठम्:श्रीतत्वनिधि.pdf/159

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 2 ο o ) श्रीतत्वनिधौ ६६अथ ज्योतिपभिमानहरिस्वरूपम्-(पांत्ररावे) बाह्युरकुनकबुधै:प्याच्छंखचक्रगदाब्जबाद ॥ कनकर्णः ॥ (चतुः विंशतिमूर्तिस्थहरिवतू २ नेि०) ॥ १ ॥ ९७ अथमीमांसाशास्त्रस्वरूपमू-(नृसिंहासादे) सोमकीर्तिंसमाभासंमीमांसाशास्रमुत्तमम् । अक्षसूत्रंदधद्दक्षेसुधापूर्णं घदंषरे ॥ १ ॥ श्वेतवर्णम् ॥ १ ॥ ८९८ अथ मीमांसाधिदेवतासोमस्वरूपमू-(शैवागमे ) श्वेताश्वेतांबरधरोदशाश्वःश्वेतभूषणः ॥ गदापाणिर्द्विवाहुश्चकर्तव्योवरदःशशी ॥ १ ॥ श्वेतवर्णः ॥ ( नवग्रहस्थश्चंद्रवत् ५ नि०) ॥१॥ ९९ अथ न्यायशास्त्रस्वरूपम-(मुसिंहप्रासदे) अतसीपुष्पर्सकारोोन्यायेौज़ेपीविपविता ॥ सिंहास्योदक्षिणेसूत्रध्वजंवामकरेदधत् ॥ १ ॥ नीलवर्णम् ॥ १ ॥ ६० अथ न्यायशास्त्राभिमानिवायुस्वरूपम्-(शैवागमे) धावद्धरिणमारुढंद्विमुर्जध्वजधारिणम् ॥ वरदानकरंधूम्रवर्णवायुमहं भजे ॥ १ ॥ धूम्रवर्णः ॥ (पंचगूतस्थवायुवत् ४ नि० ) ॥ १ ॥ ६१ अथ धर्मशास्त्रस्वरूपम्-(मूर्सिहभासदे ) धर्मशास्रैसितंशांतंचारुवक्रंकुशासनम् ॥ मुक्काजपाक्षधृक्दक्षेतुल। हस्तंतुवामतः ॥ १ ॥ श्वेतवर्णम् ॥ १ ॥ ६२ अथ धर्मशुस्त्राभिमान्धिर्मपुरुषस्वरूपमू-(हेमाद्भौझुनुकट्टे) चतुवञ्छश्चतुर्बाहुश्चतुष्पाञ्चसितांवरः ॥ सर्वाभरणवान्श्वेतोधर्मः कार्यो विजानता ॥ १ ॥ दक्षिणेचाक्षमालास्यानस्यवमेतुपुस्तकम् ॥ वराभययुतःकार्यः ॥ श्वेतवर्णः ॥ १ ॥ ६३ अथपुराणस्वरूपम्-(दृसिंहासादे) पुराणेंचंपकामासंशुकर्कस्तुंदिलपू ॥ अक्षसूत्राभयंज्ञेयंनानीं रणभूपितम् ॥ १ ॥ चंपकवर्णम् ॥ १ ॥