पृष्ठम्:श्रीतत्वनिधि.pdf/158

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मनिधिः । (९९) पुस्तकंवामहस्तके ॥ २ ॥ अंबुजासनआसीर्नब्रह्माणंहसनोन्मुखम् ॥ ॥ पाटलवर्णः ॥ (त्रिमूत्र्येतर्गतब्रह्मवत् ४ नेि० ) ।। १ ॥ ४९ अथ व्याकरणस्वरूपम्सितंव्याकरणशेर्पमयूराभसटीदरम्॥वीणाकरान्वितदिव्यंदिव्यवस्रविषूपितम् ॥ १ ॥ शुक्ववर्णम् ॥ १ ॥ ५० अथव्याकरणाभिमानिसरस्वतीध्यानम्-(हेमाद्री) दोर्भैिर्युक्ताचतुर्भिस्स्फटिकमणिमयमक्षमालांदधानाहस्तेनैकेनपद्मंसि तमपिचशुकंपुस्तकैचापरेण ॥ भासाकुंदेंदुशंखस्फटिकमणिनिभाभासमानासमानासामेवाग्देवतेयंनिवसतुवदनेसर्वदासुप्रसन्ना॥१॥धेतवर्णा॥१॥ ९१ अथ निरुक्तस्वरूपम्इंदुवन्निमेलंशांतिंबकवकंऴ्शोदरम् ॥ पाशपंकजसंयुक्तंसाक्षसूत्रंसपुस्तकम् ॥ १ ॥ निरुक्तमितिानैिणतैम् ॥ शुभ्रवर्णम् ॥ १ ॥ ८२ अथ निरुक्ताधिदेवतावरुणस्वरूपम्-(मयूखे) नागपाशधरोरत्नभूपणःपद्मिनीप्रियः ॥ वरुणांबुपतिस्स्वर्णवर्णेॉमकरवाहनः ॥ १ ॥ कनकवर्णः॥( दिक्पालान्तर्गतवरुणवत्।४नि०) ॥ १ ॥ ८५३ अथ छदस्स्वरूपम्जपाकुसुमसंकाशंछंदोज्ञेयंविचक्षणैः ॥ चकोरास्यंजपापुष्पंशर्त्तिबिभच्छिखान्वितम् ॥ १ ॥ लोहकुंडलकोपेतंप्रवालछतभूषणम ॥ रतवर्णन् ॥ १ ॥ ९४ अथ च्छंदोभिमान्यदितिदेवतास्वरूपम्-(शैवागमे ) अदितिः।पीतवर्णाचस्रुक्स्रुवाक्षकमंडलून् ॥ दधानाशुगदामेस्याद्देवमातायशस्विनी ॥ १॥पीतवर्णा॥(पुनर्वस्वाधिदेवतावत५ नेि०) ॥१॥ ८९९ अथ ज्योतिषस्वरूपम्ज्योतिषंचबिडालास्यामिंद्रगोपनिर्भंशुभम् ।अक्षसूत्रंजपांबिद्धस्तयोर्दक्षवामयोः ॥ १ ॥ रक्तवर्णम् ॥ १ ॥