पृष्ठम्:श्रीतत्वनिधि.pdf/152

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मनिधेः । (९६) १० अथ अत्रिध्यानम्-~ अत्रिंमरीचितनपेंसाक्षसूत्रकूमंडलुम् ॥ जदिलंश्मश्रुलंशांतंत्र्पामलांगंक्षजेऽनिशम् ॥ १ ॥ श्रयामवर्णः ॥ १ ॥ ११ अथपुलस्त्यध्यानमूपुलस्त्यंशिरसानैौमिब्रह्मणोमानसंसुतम् ॥ शांतंजितारिषड्वर्गमक्षत्रग्दंडद्दस्तकम् ॥ १ ॥कृष्णाजिनोत्तरीयंचजटिलंपिंगलप्रमृ॥पिंग्लवर्ण: १ १२ अथ पुलहध्यानम्का तपोनिधिमर्द्दशांंपुलहंौमिसंततम् ॥ अक्षमालकुंडिकांचद्दधतंघनमेचकम् ॥ १ ॥ नीलवर्णः ॥ १ ॥ १३ अथ ऋतुध्यानम्कतुकतुवरोयुक्ब्रह्मर्पिगणसंस्तुतम् ॥ जटिलेश्मश्रुलेंडकर्मछुकरोम्र्ज्वलम्॥१॥सप्तार्चिरैिवास्वंतंध्यायेर्हतपसांनिधिम् ॥ रक्तवर्णः॥१॥ १४ अथ कर्दमध्यानम्कर्दमंनैमिशिरसापापकर्दमरोपणम् । जटामकुटशोभाढ्येसैध्याभारुणविग्रहम् ॥ १ ॥ अक्षस्रक्कुंडिकाहस्तंचीरकृष्णाजिनांबरम् ॥ सिंदूरवर्णः ॥ १ ॥ १९अथकश्यपध्यानमूकश्युर्पनैमिशिरसामरीचिंतनपंशुचिष्मू ॥ प्रणवव्रह्मसंसकपेितंसत्कांचनप्रभम् ॥ १ ॥ चीरवल्कलर्सबीतंजटामंडलासुरम् ॥ प्रजार्ससर्जनोयुक्तम्क्षस्रक्कुंडिकाधरम् ॥ २ ॥ कांचनवर्णः ॥ १ ॥ १६ अथ दक्षध्यानम्-- अजवर्क्रद्विनपर्नर्थगद्वयविभूपितम्। नमस्कारांजलिंचदेशिवध्यानपरायणम्॥१॥स्वायंभुर्वघनश्पामंश्क्षमध्छ्रदक्षितम्॥*यामवर्णः ॥१॥९ १७ अथसप्तऋषीणांध्यानम्-(दृसिंहभासदे) उदासीनास्सेोपचंताः कमंउल्पक्षसूत्रणः ॥ जटिला**श्मश्रुलाश