पृष्ठम्:श्रीतत्वनिधि.pdf/148

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ', श्रीतत्त्वनिधौ चतुर्थेब्रह्मनिधिः ।


१ अथ चतुर्मुखध्यानमू-(शैवागमे ) चतुर्मुखंचतुर्बाहुंकमंडल्वक्षधारिणम् ॥ यज्ञसूत्रोक्तरीयंचजटामकुदसंयुतम् ॥ १ ॥*सव्यहस्तेक्षमालांचवामहस्तेकमंडलुम् ॥ स्रुर्वदक्षिणहस्तेचपुस्तकंवामहस्तके ॥२॥ अंबुजासनमार्सीनंध्यानतंर्मीलितेक्षणम् ॥ पद्मपत्रदलायाभंध्यायेदेवंचतुर्मुखम् ॥ ३ ॥ पाटलवर्णः ॥ १ ॥ २ अथ सरस्वतीध्यानमू-(नृसिंहप्रसादे) देवीसरस्वतीकार्यासर्वाभरणभूपिता ॥ चतुर्तुजासाकर्तव्यात्तथैवचसमस्थिता ॥ १ ॥ पुस्तकंचाक्षमालाँश्चतस्यादक्षिणहस्तयोः ॥ घामयोश्वतथाकार्येवैष्णवीचकमंडलुः ॥ २ ॥ समपादाप्रतिष्ठाप्पाकार्यार्सीम्र्युमुखीसिता ॥ श्वेतवर्णा ॥ १ ॥ अथ पंचब्रह्मणांध्यानम्-(नृसिंहासदेि) ३ तत्रार्दी आद्यब्रह्मध्यानम्ब्रह्माणंकारोयेदिद्वान्देवंसैौम्यंचतुर्मुखम् ॥ बद्धपद्मासनंतुटतथाकृष्णाजिनांबरम् ॥ १ ॥ जटाधरंचतुर्बाहुंसमहंसरथस्थितम् ॥ वामन्यस्नेतरकरंतस्यैकंट्रेोर्मुगंभवेत् ॥ २ ॥ एकस्मिन्दक्षिणेपणावक्षमालांतु बिनतम् । कर्मडलुंद्वितीयेच्चसर्वारणधारिणम् ॥ ३ ॥ सर्वलक्षणसं