पृष्ठम्:श्रीतत्वनिधि.pdf/145

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(くz) श्रोत्तत्त्वनिध १२८५अथखङ्गरावणध्यानम्-(पांचरात्रे) लोहितांगंचंद्रमौलिंपिंचक्कँत्रिलोचनम् ॥ घंटांकपालंचमूर्णिमुर्ढेक्षा पिछपाणकम् ॥ १॥ खेटखट्टांगशूलानिडमुरुंचतथाॉयुम्॥ ६धानंरक्त सनंजेहेखङ्गरावणम् ॥ २ ॥| रक्तवर्णः ॥ १ ॥ अथ भेरवाष्ट्राष्ट्रकध्यानम्-(रुद्रयामले) इतःपरंप्रवक्ष्यामिश्णुराजनशेषतः ॥अष्टाष्टकमिदंपुण्र्यौरवाणामी टदम् ॥ १ ॥ पूर्ववद्वर्णतोध्यानेध्येयंसर्वे:पृथक्षुष्थकू ॥६४॥ १२६ तत्रादी प्रथमाप्रकष्यानमूअद्माष्ट्रकंसुवर्णाभंत्रिशूलंडमरुंतथा|पार्शचासिंद्धानंचध्यायेत्सर्वाङ्ग सुंदरम् ॥ १ ॥ कनकवर्णम् ॥ ८ ॥ १२७ अथ द्वितीयाष्ट्रकध्यानम्अथद्वितीयकंध्यायेदक्षमालामर्थांकुशम् ॥ दधानंपुस्तकंवीणांमुश्वेतमणिभूषणम् ॥ १ ॥ श्वेतवर्णम् ॥ ८ ॥ १२८ अथ तृतीयाष्ट्रकध्यानभूज्वालांशकिंगदांकुंतंद्धानंनीलवर्णकमू॥ध्यायेतृतीयंशुादमटर्कशुभलक्षणम् ॥ १ ॥ नीलवर्णम् ॥ ८ ॥ १२९ अथ चतुष्थाँष्ट्रकध्यानमूखड्रॅसेटुंबाप्टर्सचद्धानंपरशृंतथा ॥ धूम्रवर्णमतिभेनंध्यापेट्रकमा-; दराद् ॥ १ ) कुंजंखेर्टचंपरिघंर्मिडिवालंतथैवच ] धूम्रवर्णम् ||८|| | १३० अथ पंचमाष्ट्रकध्यानम्पुंचमाष्टकमेतद्विश्वेतंस्यात्सुमनोहरम् ॥ श्वेतवर्णम् ॥ १ ॥ ८ ॥ १३१ अथपष्ट्रसप्तमाष्ट्रमाटकानांध्यानम्पीतप्पष्ट्रमृपरतमटमंचतदित्पक्ष्मू ॥ पंचमाटकमेतदिषेतंस्ड यनोहरम् ॥ १ ॥ कुन्तादिकंसमंप्रोक्तँषडारीयाष्टमतिकम् ॥ कमण पीतरक्तद्विष्णः ॥ २४ ॥