पृष्ठम्:श्रीतत्वनिधि.pdf/144

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवनिधिः } {८७) | तयोखगर्क्षम् ॥ २ ॥ त्रिभुवनभुवनेशंपीतकशेयवासंदनुजदहूनदक्षप्रस्फु DDD0 DDDDDDDDDDD DDDDDD क्त्यागैरवंसर्वसिद्धिद्मू ॥२॥नानाक्षरणशोाढ्यमानंदसुखरुपिणमू ॥ मुदेोन्मतं सङ्क्रुर्नेदंसुर्वदेवनमस्कृतम् ॥३॥ एवंध्यायेञ्चमंत्रज्ञःस्वर्णाकर्षेण भैरवम् ॥ पीतवर्णः ॥ १ ॥ १२१ अथवटुकभेरवध्यानमू-(तत्कल्ये) विकीर्णलोहितजटंत्रिणेत्ररक्तविग्रहम् ॥ शूलंकपालंपाशंचडमुरुंद्धतेंकरैः॥१॥नानारूपैःपिशाचैश्वनानारूपणेंद्वैतम् ॥ श्धानारूढ़चनिर्वाणं वदुकंभैरवंशजे ॥ २ ॥| रक्तवर्णः ॥ १ ॥ १२२ अथ मञ्छुरिशिवध्यानम्-(मछरिमाहात्म्ये ) मुकुटमणिम्यूसओज्झिताशेपरलँविमलशशिकलांकंसुंदरंदीक्राक्षमू} अनुछतशशितेजःकुंडलंचारुहासंप्रकटदशनशोनानिर्जितानेकहीरम् ॥ ॥ १ ॥ अभिनवमणिमुक्काहारक्षेथमालाविविधुकुसुमगुच्छे:शोनिवक्षस्थलाढ्यम् ॥ सफणपवनक्षुःशेदंडभूपनिरामंकरडमरुनिनोंदैःपूर रत्खङ्गहस्तम् ॥ भुजगफणसुर्गुपणेन्यैस्तकूपंप्रणतसुरकिरीटब्युाषा दारविंदम् ॥ ३ ॥ सितहयवरपत्रंहारसंहूपितांगापटृितमतिघेरैःसन निःसारमेयैः ॥ कनकगिरिसमानैिशचूर्णाभिरामंसकलनिगमगुर्ह्यनौमिम छारदेवम् ॥ ४ ॥ रक्तवर्णः ॥ १ ॥ १२३ अथ चंडेशध्यानम्-(कारणागमे) कृष्णंसुभद्रचतुराननर्मेिंदुचूर्ड र्नवसर्नजटिलत्रिणेत्रम् ॥टुंर्कंच श्लमायंजपमालेिक्षांचविभाणिमेकमानतासततंत्मरामि॥१॥रकवणे: १ १२४ अथ. पृाशुपतास्रध्यानम्-(शेवाग्मे) या चतुर्वेकंचतुर्बाहुंसूर्यक्रोसिमप्रभू॥ मुंहरार्धसुमूर्धानंप्रतिक्रांत्रिंलोचनम् ॥ १ ॥ दीमदंतायकेशभूमथुीमंमहाबलम् ॥ शाक्झुद्र रशंखासीन्द्धानंसोमसूत्रिणम् ॥ २ ॥ सांगंपाशुपतंराखंभाजेपद्मासनेस्थितम् ॥ रक्तवर्णः ॥ १ ॥ 々