पृष्ठम्:श्रीतत्वनिधि.pdf/143

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीतत्त्वनिधौ स्तकम् ॥ १ ॥ सव्यापसव्यपादंतुस्थितंवाकुंचितंतुवा ॥ शिखायज्ञोपवीतादर्थमौंजीकौपीनसंयुतम् ॥ २ ॥ मेखलेपारवहयार्णरकपझोपरि स्थितम् ॥ दिव्यरूपधरैदेवंव्रह्मचारिणमाश्रये ॥ ३ ॥ रक्तवर्णः ॥ १ ॥ ११९ अथ देशिकसुब्रह्मण्यध्यानम्-- पङ्गुर्जत्रैकवद्लंकरंडमकुटान्वितम् ॥ शक्तिहस्तद्वत्रैवनमालाधरंशुगम् ॥ १ ॥ मयूरवाहनारूढंक्राजपकांबुजम्र ॥ इत्यैर्वेविधिबद्धश्यायेच्छिवदेवस्यदेशिकम् ॥ २ ॥ रक्तवर्णः ॥ १ ॥ ११६ अथ कॅींचभेदूनसुब्रह्मण्याध्यानम्रचतुर्हुंजंत्रिणेर्त्रिचस्थितंसिंहासनोपरि ॥ वरदाभयसंर्युक्तपुष्पवा णेक्षुकार्मुकम् ॥१॥मयूरवाहनारूढंनमस्पेरक्षणेोन्मुखमू॥ क्रौंचमेदकर द्वैर्द्वक्रचोदिस्वरूपकम् ॥ २ ॥ं रक्तवर्णः ॥ १ ॥ ११७ अथ शिखिवाहनसुब्रह्मण्यध्यानमूचतुर्भुर्जर्चेकवित्रंत्रिणेत्रमभयंक्रमू ॥ पाशांकुशंदर्धेचैवज्वलोकेश शिखैडकम् ॥ १ ॥ इन्द्रनीलरथारूढंरक्तोत्पलसमप्रभम् ॥ चतुर्दशादि भवर्नशिखिवाहनमाचरेत् ॥ २ ॥| रक्तवर्णः ॥ १ ॥ ११८ अथ वेलायुधसुब्रह्मण्यध्यानम्-- कल्फ्दुमंप्रणमतांकमलारुणार्मस्कंदंभुजद्दिकमनामयमेकवक्रम् ॥ कात्यायनसुतभहंकटिबद्धवामहस्तूंचदंड्रदक्षेिणहस्तमीडे ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ११९ अथवीरभद्ध्यान्मू-(पांत्ररात्रे) नीलवर्णत्रिणेत्रंचखज्ञबाणधनुर्गदाः ॥ दृष्धतंरुडमालांचषादुकाद्वय| संयुतम् ॥ १ ॥ दक्षिणपतृवसूंर्क्षीरभद्रमुपास्महे ॥ नीलवर्णः ॥ १ ॥ १२० अथ स्वर्णाकर्पणभरक्ध्यानम्-(तत्कल्षे) पीतवर्णचतुर्बाहुंत्रिणेत्रंपीतवाससम् ॥ अक्षयत्वर्णमाणिक्पग्णपूर