पृष्ठम्:श्रीतत्वनिधि.pdf/137

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ረo ) श्रीतत्वनिर्धु ७७ अथ उच्छिष्ठगणपतिध्यानम्नीलाब्जदाडिमीवीणाशालिगुंजाक्षसूत्रकम् ॥ दधदुच्छिटनामापं गणेशःपातुमेचकः ॥ १॥ प्रकारांतरेण-नारीयोनिरसास्वादलोलुपं काममोहितम् ॥ नीलवर्णः ॥ १ ॥ या ७८ अथ विभागणपतिध्यानमू शृंखेथूचापूकुसुमपुकुठार्श्चक्रुरुवदंत्रसृष्णमंजरेकाशरायैः॥ पाणिश्रितैःपरिसमीहितभूषणश्रीर्विघ्नेश्रोविजयतेतपनीयगीरः ॥ १ ॥ स्वर्णवर्णः ॥ १ ॥ ७९ अथ क्षिप्रगणपतिध्यानम्-- दंतकल्पलतापाशरत्रकुंभांकुशेोज्ज्वलमू॥बंधूककमनीयानंध्यायेद्व क्षिप्रगणाधिपम् ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ८० अर्थ हेरबगणपतिध्यानम्अक्षयुक्रदृहस्तः{ाशदंतूक्षमालूसृणिपूर्शुद्धृानोमुद्रमोदकंच॥फलमधिगतसिंहः{चमार्तंगविघ्रक्रीगणपतिरतिर्गौरःपातुहेरंबनाम् ॥ १ ॥ गौरवर्णः ॥ १ ॥ ८ अथ लक्ष्मीगणपतिध्यानम्-- विवाणश्शुकबीजपूरकमिलन्माणिक्यचुंभांकुशान्पाशंकल्पलतांचखङ्गविलसज्ज्योतिस्सुधानिर्झरः । श्यामेनाक्तसरोरुहेणसहर्तदेवद्वियंचांतिकेगोरांगैश्वरदानहस्तसहितोलक्ष्मीगणेशोक्तातू ॥ १॥गौरवर्ण: ॥१ ८२ अर्थ महागणपतिध्यानम्हस्तींद्रान्नर्मिदुचूडमूरुणच्छ्र्यंत्रिणेत्रंरसादाश्लिष्टॅनिययुासपद्मकूरपा स्वांक्स्थपार्सततम् ॥बाजूपूग्क्ष्कासुंकलसचकन्यापाशेोत्पलबाह्यस्वविपाणरत्नकलशान्हस्तैर्वहंतंजे ॥१॥ रक्तवर्णः ॥ १ ॥ . . ८३ अथ विजयगणपतिष्यानम्रपाशांकुशस्वदंताम्रफलद्वानाखुवाहनः ॥ देिर्नेिहंतुनरसपैरतवर्णी विनायकः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ p