पृष्ठम्:श्रीतत्वनिधि.pdf/136

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवनेधेः । ( ૭૬ } क्षिप्रदायकः ॥ हरिद्रारुपश्रैकदंतस्मृष्टिरुर्द्दट्ठनामकः ॥ ३ ॥ फ्रणमेोचनकोट्टुडिद्विमुखत्रिमुखस्तथा॥सिंहयोगथदुर्गाचदेवस्संकटहारकः॥४॥ द्वत्रिंशद्विाराजारल्यास्तेषांध्यानमथेोच्यते ॥ ७० तत्रार्दो वालगणपतिध्यानम्क्रस्थकदलींचूत्पन्सेक्षुक्रमोदकम् ॥ बालस्पॅमिमंदैथुंबालाणाधिपम् ॥ १ ॥ं रक्तवर्णः ॥ १ ॥ ७१ अथ तरुणगणपतिध्यानम्पाशांकुशापूपकपित्थर्जबूस्वर्दतशालीक्षुमपिस्वहस्तैः ॥ धत्तेसदायस्तरुणारुणाःपायात्स्युष्मांतरुणेोगणेशः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ७२ अथ भक्तगणपतिध्यानम्-- नालिकेराम्रकदलीगुडपायसधारिणमू ॥ शरचन्द्राभवपुपंजेक्षक्तगणाधिपम् ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ ७३ अथ वीरगणपतिध्यानम्-- बेतालशकिशरकार्मुकचक्रखङ्ग:खट्वांग्मुद्ररग्दांकुशनाग्पाशानूं॥ शूलेंचकुंतपरशुध्वजमुद्वर्हतंधीरंगणेशमरुणंसततंस्मरामेि॥१॥रतवर्ण:१ ७४ अथ शक्तिगणपतिध्यानमूआलिंग्यदेवहरितांगयर्टिंपरस्परश्लिष्ट्रकटिप्रदेशम् ॥ संध्यारुण पाशमृणीवर्हतंभयापहंशक्तिगणेशमीडे ॥ १ ॥ सिंदूरवर्णः ॥ १ ॥ ७५ अथ द्विजगणपतिध्यानम्-- यंपुस्तकाक्षगुणर्देडकमंडलुश्रीविद्योतमानकरणूपणमिंदुवर्णम् ॥ स्तंबेरमानूनचतुष्टयशोममार्नत्वांयःस्मरेद्दिजगणाधिपतेसधन्यः शुक्वणः ॥ १ ॥ ७६ अथ सिध्द्रगणपतिध्यानम्-- पकचूतफलपुष्पमंजरीरिक्षुदंडतिलपोदकैरसह ॥ उद्वहन्परशुमस्तुतेनमश्रीसमृद्धियुतहेमपिंगल ॥ १ ॥ पिंगलवर्ण: ॥ 1 ॥ '