पृष्ठम्:श्रीतत्वनिधि.pdf/127

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(\So ) श्रोतत्वन्निधौ--

किरीटंवामगैौर्यासमेतंनमतशुष्करंतंवृपारूढमीशमृ॥१॥श्वेतवर्ण
॥ T

सः ४० अथ नाब्घमूर्तिध्यानम् शय्यापस्मारकांध्वंस्थितपदविलसन्वाममुदृत्यपादंज्वालामालासुमध्ये नटफणिशिरसिस्थूलमासेदिवान्यः ॥-॥ भस्मोडूलितमंगविदुमनिर्भ इस्ताग्रपादाम्रयोरप्रिंदोलवराभयंडमरुकंधृत्वानटेशंभाजे ॥ रक्तवर्ण: ॥ शिवकामावली चंद्रशेखरसमीपस्थांबावत्कार्या ॥ १ ॥ ४१ अथवैवाहिकमूर्तिध्यानम्-अथवा कल्याणसुन्दरमूर्तिध्यानम्सिंदूरात्रंत्रिणेत्रंयुगभुजसहितंहारकेयूरभृषंदिव्यैर्वथैवृंतांगॅक्रकटकलसद्धेमकल्हारग्रूपम् ॥-॥ शंधुंदक्षिणपार्वतीकरतलंसव्येन्संगृततंर्टकंकृष्णमृगंधरंवरकरंदुंदुद्धादर्यू ॥१॥ जटामकुटसंयुक्रेचंद्रार्धछतनू पणम् ॥ व्यक्षंचतुर्भुजंनंस्येनवयौवनगर्वितम् ॥ २॥|-|। समगंगयुतदेवस्थानकंसंप्रकीर्तितम् ॥ कुंचिर्तसाव्यादेनस्थितसव्येतरांधिकम् ॥ १ ॥ सिंदूरवर्णः ॥ १ ॥ अथ वैवाहिकेशांगमूर्तयः४२ तार्दै गिरिजाध्यानमूपीनोरुंपीनगंडांचपीनहस्तसमन्विताम् ॥ द्विवाहुकद्विनेत्रांचसर्वां-! भरणभूषिताम् ॥ १ ॥ दुकूलवसनांदैवकुिर्यांद्देवस्यवामके ॥ श्यामवर्णः ॥ १ ॥ ४३ अथ ब्रह्मध्यानम्-- चतुर्मुखंचतुर्बाहुंकमंडल्वक्षधारिणम् ॥ यज्ञसूत्रोक्तरीयंचजटामकुटसंयुतम् ॥ १ ॥ सव्यहत्तेक्षमालांचवामर्हस्तेकमंडलुम् ॥ স্মৃদ্ধিणहूस्तेतुपुस्तकंवामकेदुधम् ॥ २॥ अंबुजासनआसीर्नन्रह्माणुंहुसनोन्मु` | खम् ॥ कुंडंतुचतुरश्रवैमेखलात्रयसंयुतम् ॥ ३ ॥ नाभियोनिसमायु