पृष्ठम्:श्रीतत्वनिधि.pdf/126

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवन्नेधः । (༢) | ३४९ अथ भवध्यानम्-- पोर्गीद्रनुतपादाब्जंद्वेदातीतंजनाश्रयमू ॥ वेदांतकृतसंचरंगावंतंशरणं भजे ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ a अथवा एतेषांस्वरूपाण-(पद्मपुराणे) त्रिणेत्रारुद्रसद्दशाजटामकुटधारिणः ॥ रुद्रक्षिणेत्रमरुणंजटामंडल| धारिणम् ॥ १॥ चतुर्भुर्जनीलकंठर्मिदुरेखाविभूषितम् ॥ वैय्याघ्रचर्मवस निंसर्पीशरणभूपितम् ॥ २॥ कराक्यामपिमुख्याभ्यवरदाभ्यर्देस्थिरम् ॥ अपरायांचढुस्तायांविभागंपरशुंसृगम् ॥३॥-॥एतेषांवर्णाः॥शेोणश्वहरतोनोलःधैतःश्यामलमेचकॅी ॥ पीतःकालस्थाबक्षुवर्णक:पाठलस्सितः ॥१ ॥ एकादशानांरुद्राणांवणेंर्यसमुदाहृतः ॥ ११ ॥ आष्थ `ಗಿಳ್ದ शैवेकारणगमे ) ३६ तत्रादौ चंद्रशेखरध्यानम्अक्षयवरदहस्तंसौम्यशृंगारज्ञावंविपुलवदननेत्रंचंद्रबिंबांशमौलिमू ॥ ऋजुतनुसम्पाद्स्थानकंचिदुमात्रंहरणपरशुपाणिंपभपीठोपरिष्ठम् ॥ १ ॥ प्रवालवर्णः ॥ १ ॥ ३७ अथेतत्पार्श्वस्थगैरीध्यानमूश्यामांत्रिणेत्रांद्विभुजांत्रिभंगांसव्यापसव्यस्थितकुंचितांघेिमू॥ सव्ये तुनीलेत्यालचारुहस्ताँदेवस्थक्ष्मस्थितप्रश्ीठाम्र!!!१ }श्यामवर्ण:!३! ३८॥अथ उमामहेश्वरध्यानम्धक्लाब्जसुखासनसन्निहितंभूट्टिम्जकटंकवरशियिनम् ॥ सुमुखंप्रमु त्पलदृग्वरदंह्युमयासहनौमितरूपमिदम् ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ ३९ अथवृपभारूढध्यानम्सव्येस्याद्वक्रतुंडान्वितकटककरंगोपतेःपृष्टसंस्थंवामस्यार्धसक्षवरकरयुगलेटंकळष्टर्णदानम् । फलृम्र्थक्षंप्रस्रन्नंत्रिनयनलसितंबद्धवेणी