पृष्ठम्:श्रीतत्वनिधि.pdf/121

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ६४ ) श्रीतत्त्वनधौ मॉबरावृतम् ॥ १ ॥ अक्षमालावराणॊतिकमुंडलुलतत्करम् ॥ त्रंद्रगंगाजटाजूटंरुद्रंतंप्रणमाम्यहम् ॥ २ ॥ श्रेवेतवर्णः ॥ १ ॥ १९ अथ सपरिवारोमामहेश्वरध्यान्मू-(कारणागमे ) वामेशैलसुतापुरस्तुवृषभःपश्चात्सुरेंद्रादियोंदैत्यारिश्वविधिश्वपार्श्वदलयोर्वाय्वादिकोणेपुच॥ श्रृंगीनारदबाणभैरवगजास्यस्कंदवरेश्वरामध्येशुभ सरोजकोमलरुचंशेर्मुगाजेषांडुरम् ॥ १ ॥ श्रेतवर्ण: ॥ १ ॥ ११ अथु सभापुतिध्युनमूं (कारणाने) कैलासशेलशिखरेत्रिजगजनित्राँगौरींनिवेश्यकन्कांचितारानपीठे ॥ नृत्यंतमादिपुरुषंशशिशेखरंर्तदेवाःप्रदोषसमयेनुजंतिसर्वे ॥ १ ॥ बह्मातालधरोहरिस्सपटहोवीणाकराभारतीवंशद्वद्युतौसुभास्वरकरोमाहैंडसोमैौशुौ ॥ गाकौतुंबुरुनारदौसमुरजोर्नदीकुमारस्तथारुद्रोनृतकर स्स्वावजनितंनाटयंसदापातुनः ॥ १ ॥ गौरवर्णः ॥ १ ॥ अथ सद्योजातादेिपंचमूर्तिध्यानमू-(शैवेकारणगमे) १२ तवादी सद्योजातध्यानम्कुंदंदुशंखस्फटिकावासोवेदक्षमालावरदायांकः ॥ व्यक्षश्चतुर्व क्रउरुप्रभावस्सयोधिजातोक्तुमांप्रतींच्यामू॥ १ { श्वेतवर्णः ॥ १ ॥ १३ अश्थ वामदेवध्यानमूवराक्षमालायटंकहस्तस्सरोजकिंजल्कसमानवर्णः ॥ त्रिलोचनश्वारुचतुर्मुखोमांपायदुदीच्यांदिशिवामदेषः ॥ १ ॥ कनकवर्ण: ॥ १ ॥ १४ अथ अघोरध्यानमूकुष्ठारंवेदांकुशपाशशूलकृपालकाक्षगुणान्दधानः ॥ चतुर्मुखेोनीलरुचिस्त्रिणेत्रःपायादघोरोदिशिदक्षिणस्याम् ॥ १ ॥ नीलवर्णः ॥ १ ॥ १९ श्रुतत्पुरुपूध्यानमूप्रदीमविद्युत्कनकावभासोवियाक्रातीतिकुठारपाणिः ॥ चतुर्मुख• स्तत्पुरुषस्त्रिणेत्रमाच्यांस्थितोरक्षतुमामजस्रम् ॥ १ ॥ कनकवर्णः॥ १॥