पृष्ठम्:श्रीतत्वनिधि.pdf/114

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ विष्णुनिधिः ॥ ( &७) स्रपानव्यात्तास्र्यदोर्युगांचक्षखदलितमहाशारक्षांगसुन्नुपम् । बाहुद्वेदोपरुद्धासुरकच्चरर्णदोर्मुगोग्रन्गाखाग्रप्रच्छन्नारातिदेहंरविशशिदहूनत्रीक्षणंवजपक्षम् ॥४॥ अंभोजंवतिहोत्रांकुशविशिखमहापाशकुंतासिशक्तीरांत्रंचक्रॅकुठोरोद्धतशुष्जयुगलदेषिदोःखज्ञशंखान्॥हैरण्यांत्रंत्रिशूलंफलकमषिमहापाशशीर्षपिनार्कवजैकैीमेदकोंचाप्यतिबलमुसलेसंदधानकरायै: ॥ ५ ॥ शरीरेरक्तवर्णः मुखेषुतत्तद्वर्णाः ॥ १ ॥ ६१ अथ पंचक्क्रनारसिंहध्यानम्-(मंत्रसारे) पंचवक्रमहाभीमकालानलसमप्रभम्। मुंडमालाधरंौद्रकंठहारेणशो क्षितम् ॥ १ ॥ नागपज्ञोपवीताढ्यंत्रंचानन्सुशोभितम् ॥ चंद्रमौलिंनीलकंठंप्रतिवच्छंत्रिलोचनम्॥ २॥भुजैःपारेघसंकाशैर्दशभिश्चोपशेोभितम्॥ अक्षसूत्रंगदांपद्मंशुंसँगोक्षीरसुन्निभमु॥ ३॥ धूनुक्षमुसलैत्रैवत्थाचक्रुंमहत्मभाम् ॥ खङ्गंचश्लपाशैौचनृसिंहंरुद्ररूपिणम् ॥ ४॥ इंद्रगोपकनीलार्धचंद्राभंस्वर्णसन्निभम् ॥पूर्वादिमोत्तरांतास्पमृध्र्वास्यंसर्ववर्णकम् ॥५ a 0. रंगिरिकन्यके ॥ शरीरेरकवर्णः ॥ मुखेपुवर्णानां पेच्चक्रम् ॥ १ ॥ ६२ अथ प्रतापरामध्यानम्-(मंत्रसारे) दोर्मिःखझंत्रिशूलंडमरुमसिधनुर्दैडबाणंकुठारंशंखंचकंक्रपाणंहलमुसDDDDDDDDS DDDDDDDDDDDDDS देरामंत्रिणेत्रंत्वमररिपुकुलंभर्देयंतंप्रतापैः ॥ १ ॥ शुकुवर्णः ॥ १ ॥ ६३ अथ सपरिवारपट्टाभिरामध्यानमू-(रामाटोत्तरे) वामेभूमिसुतापुरस्तुहनुमान्पश्चात्सुमित्रासुतश्रात्रुझोारतश्वपार्श्वदल योक्य्वादिकोणेपुच ॥ सुधीवश्धविर्भीषणश्वयुवराद्ध्तारासुतोजांबवान्मध्येनीलसरोजकोमलरुचंरामंजेश्यामलमू ॥ १ ॥ नीलवर्ण: ॥ १ ॥ ६४ अथ अनंतभूर्तिध्यानम्-(भविष्प्योत्तरेनंतकल्पे) नवाम्रपछवासंपिंगभूश्मश्रुलोचनम्र॥ दक्षिणोध्र्वकरेपभ्रंशंखंतस्या