पृष्ठम्:श्रीतत्वनिधि.pdf/110

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विप्णुनाधः ॥ (५९) ९.१ अथ वाम्नध्यानम्-- कुंडीच्छत्रधरोद्वाक्यां वामनःपरिकीर्तितः ।। १ । *यामवर्णः॥१॥ ९२ अथ परशुरामध्यानम्क्षत्रांतकारणंघोरमुद्वहन्परशुंकरें ॥जामदग्यश्वकर्तव्योरामश्शत्रुनिपू. दनः ॥ १ ॥ स्वर्णवर्णः ॥ १ ॥ ९३ अथ श्रीरामध्यानमूयुवाप्रसन्नवदनस्सिहस्कंधोरुणेक्षणः ॥ अाजानुबाहुःकर्तव्योरामीबाणधनुर्धरः ॥ १ ॥ श्यामवर्णः ॥ १ ॥ ८५४ अथ कालरामध्यानमूमद्यपात्रंचसीरंचवामदक्षिणयोःक्रमातू ॥ गदामुसलवजंचहलीरामः द्धत्सितः ॥ १ ॥ मुसलरूपंवज्त्रमित्यर्थः ॥ क्षीरवर्णः ॥ १ ॥ ९९ अथबुद्धध्यानम्कापायक्स्रसंवीतः स्कंधर्मसत्ताचीवरः ॥ पद्मासनस्थौद्विभुजोध्येपोबुद्धःप्रकीर्तितः ॥ १ ॥ पाटलवर्णः प्रसिद्धः ॥ १ ॥ ५६अथ कल्किध्यानम्खड्रोयतकरःकुद्धोहयारूढोमहुाबलः ॥ म्लेच्छच्छेदकर:कल्कीद्विभुजः परिकीर्तितः ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ (ग्रंथातरेदशावतारमूर्तीनांमध्पेबुद्धस्थानेश्कृष्णइतिदृश्यते) ५७ अथ कृष्णध्यानम्-(षाभे) शंखचक्रधरः श्यामोद्विभुजः कृष्णसंज्ञकः ॥lश्यामवर्णः॥११॥०॥ मत्स्यादिदशावतारमूर्तीनांवर्णा:-(पाझे) ' मत्स्पः स्फटिकसंकशःकूर्मःकांचनसभाः ॥वराहश्श्यामलनिभेोधव DDDDD 0 DDDDDDDDDD DDB श्यामलनिभेोकालवर्णीमहाबलः॥२॥जामदग्पस्सुवर्णभेोराघवश्याम लाकृतिः॥झरतश्श्र्पामलप्रोक्तःलक्ष्मणःकनकप्रभः॥३शत्रुघ्नोरक्तवर्णाभो