पृष्ठम्:श्रीतत्वनिधि.pdf/108

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुनेधिः । (५९) 沙 ९१ अथ वामनध्यानम्कुंडीच्छत्रधरोद्वेपां घामलपरिकीर्तितः ॥ १ ४ *यामवर्णः॥१॥ ९२ अथ प्रशुरामध्यानम्क्षत्रांतिकारणंघोरमुद्दह्न्प्रयुंकरे ॥जामदग्यश्थकर्तव्योरामश्रावुनिपू. दनः ॥ १ ॥ं स्वर्णवर्णः ॥ १ ॥ ६३ अथ श्रीरामध्यानमूयुवासन्नवदनसिंहस्कंधोरुणेक्षणः ॥ आजानुबाहुःकर्तव्योरामोबाणधनुर्धरः ॥ १ ॥ श्याम्वर्णः ॥ १ ॥

९४ अथबूलरामध्यानम्मुयपात्रंचसरंचवामदक्षिणपोक्रमातू ॥ गदामुसलवजंचहलीरामः दधत्सितः ॥ १ ॥ मुसलरूपंवज्रमित्यर्थः ॥ क्षीरवर्णः ॥ १ ॥ . १६ अथ बुद्धध्यानम्काषायवस्रसंवीतः स्कंधसंसक्तुश्चीवरः ॥ पद्मासनस्थीद्दिक्षुजोध्षेपोबुद्धःप्रकीर्तितः ॥ १ । पाटलवर्णः मसिद्धः ॥ १ ॥

८९६ अथ कल्किध्यानमखड्रोग्रुनुकुरकुझेहपांढोमदृबिल: | प्लेच्छच्छेदक्र:कल्कोद्विभुजः परिकीर्तितः ॥ १ ॥ं श्रेतवर्णः ॥ १ ॥ (ग्रंथातरेदशावतारमूर्तीनांमध्येबुद्धस्थानेछष्णइतिदृश्यते) ५७ अर्थ कृष्णध्यानम्-(पाझे) शंखचक्रधरः श्यामोद्विभुजः कष्णसंज्ञकः ॥श्यामवर्णः॥ ११० ॥ मत्स्यादिदशावतारमृतींनांवर्णा:-(पाझे) भत्स्यः स्फटेिकरुंकाश:कूर्मःकांचनसप्रभः ॥वराहश्श्यामलर्निक्षोधव लाकृतिरेवूब्र्. ॥ १ ॥,नृसिहश्चेंद्रवर्णातःप्रह्लादःकांचन्नुलूः ॥ वामन *यामलनिोकालक्षणमहाबल:॥ २॥जामदम्पस्सुवर्णोराघवश्याम लाकृतिः॥भरतश्यामलःभोक्तःलक्ष्मणःकनकप्राः॥३१ात्रुघ्नोरक्तवर्णाशो