पृष्ठम्:श्रीतत्वनिधि.pdf/102

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विध्णुनिधिः । (४६) तस्यकर्तव्याद्विभुजाशुभा॥यस्मिन्युंजेधरादेवीतत्रशंखःकरेमवेत् ॥४ ॥ अन्येतस्यकराःकार्यापद्मचक्रगदाधराः । पद्मासनस्र्थाकुर्वीतश्रेियन्त्रैलोक्यमातरम् ॥ ५ ॥ गैरवर्णामुरूपांचसर्वांलंकारभूपिताम् ॥ रौक्म्पमकरव्यग्रांवरदांदक्षिणेनतु ॥ ६ ॥' वराहः श्यामवर्णः । गूमिशुक्लवर्णा ॥ श्रीस्सुवर्णवर्णा ॥ शेपश्शुभवर्णः ॥ १ ॥ १४.श्रीकरमूर्तिध्यानम्-(पांचरात्रे) आदित्यचंद्रावपैिशंखचक्रशंखप्रसूनास्यनिधीदधानः ॥ चिंत्यःकराश्यांवमुतर्पयन्सस्वांकस्थलक्ष्मीर्गरुडांससंस्थः ॥ १॥ कांचनवर्णः ॥१॥ १९अथ हंसमूर्तिध्यानम्-(पांचरात्रे मंत्रसारे) ध्यायेद्रवींदुकरमिंदुसहस्रलक्षकांर्तिप्रियासहितमास्थितर्मिदुत्रिंबे ॥ शंखारिदोर्द्वयमुदर्कमहेंदुबिंबात्संसिच्यमानममृतेनरमाधिनाथम् ॥ १ ॥ शुक्रुवर्णः ॥ १ ॥ १६ अथ दुधिवांमनमूर्तिध्यानमू-(पांचरात्रे) ध्यायेत्सुशुक्रुम्रविंददलायताक्षंसैौवर्णपात्रदधिभोज्यमथामृतंच ॥ दोश्यादधानमखिलेश्वसुरैस्समेतशीतांशुमंडलगर्तरमप्यासमेतम् ॥ १ ॥ शुक्रुघर्णः ॥ १ ॥ १७अथ अश्वत्थनारायणध्यानम्-(ब्रह्मांडपुराणे अश्वत्थकल्ये) भेतवर्णसलक्ष्मीकंशुजाष्टकविभूषितम् ॥ शंखचक्रधरंदेपंधीतवाससमच्युतम् ॥ १ ॥ अञ्मयंवरदंशांतंंखङ्गखेटकधारिणम् ॥ धनुबाणसमायुक्तंचिंतयेत्पुरुषोत्तमम् ॥ २ ॥ श्चेतवर्णः ॥ १ ॥ १८ अथ लक्ष्मीनृसिंहध्यानम्-(तन्मन्त्रध्याने ) शरघंद्रनिर्मदेवंशंखचक्रवराभयान् ॥ विभाणेपुंडरीकाक्षलक्ष्म्यालिं गितविग्रहम्॥१॥सिंहवक्रंमहाकायंनृसिंहंहृद्दिक्षावयेत्॥श्वेतवर्णः १ ॥