पृष्ठम्:श्रीतत्वनिधि.pdf/100

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुनिधिः । (४७) स्पापरःकरः ॥ नाभीसंभूतकमलेसुखासीनःपितामहः ॥३॥ नालेलशैतु कर्तव्यौपद्मस्पर्मधुकैटौ॥शंखचकगदादीनिमूर्तानिपरितोन्यसेत्॥४॥ मेघवर्णः ॥ १ ॥ s ४ अथ लक्ष्मीध्यानम्-(रत्नकोशे ) अरुणकमलसंस्थातद्रजःपुंजवर्णाकरकमलद्ध्तेष्टाभीतियुग्मांबुजाच॥ मणिमुकुटविचित्रालंकृताकल्पजातैर्भवतुभुवनमातासंततंश्रोश्श्रियैनः ॥ ॥१॥ कनकवर्णः ॥ १ ॥ ९ अथ भूदेवीध्यानम्-(पांचरात्रे) स्वर्णवर्णाद्विहस्ताचदक्षिणेनाक्षयप्रदा॥दाडिमीफलसंयुक्कावामेकल्पतरोरधः ॥ १ ॥ वामपादेनसंस्पृष्टनिधिकुंक्षाधरामता ॥ सर्वालंकारभूपाढयाध्येयासर्वफलप्रदा ॥ २ ॥ स्वर्णवर्ण: ॥१॥ ६अथ नीलादेवीघ्यानम्-(पांचरात्रे) . नीलोत्पलादलश्यामानीलवस्त्रविभूषिता । चतुर्भुजासुखासीनाक्राक्षयकरान्विता ॥ १ ॥ इतरायांतुहस्तायांकुमुद्द्वपधारिणी । सर्वांभरणसंयुक्तानीलादेवीसमीरिता ॥ २ ॥ श्यामवर्णः ॥ १ ॥ ७ अथवैकुंठनारायणध्यानमू-(अष्टाक्षरीकल्पे ) सव्यंपादंप्रसार्यश्रितदुरतहरंदक्षिणंकुंचयित्वाजानुन्याधापसव्येतर मितरमुर्जनागर्भोगेनिधाय ॥ पश्चाद्दाहुद्वयेनमतिभटशमनेधारयञ्छंख चकेदेवीभूषादिजुष्टोजनयतिजगतांशर्मवैकुंठनाथः ॥१॥मेघवर्णः॥१॥ ८ अथ तारकरामध्यानमू-(श्रीरामकल्ने) वैदेहीसहितंसुरदुमतलेहॅमेमहामंडपेमध्येपुष्पकमासनेमणिमपेवीरासनेसंस्थितम् ॥ अभेवाचपतिप्रभंजनसुतेतत्त्वंमुनियःपरंख्याख्यांतंभरता दिभिःपरिवृतंरामंशुज्ञेभ्पामलम् ॥ १ ॥ भ्यामवर्णः ॥ १॥ , ९ अथ शिशुमारमूर्तिध्यानम्-(मयूखेदानसंडे ) . . शिंशुमारस्स्फुरचारानेिमकांतिश्चतुर्भुजः ॥ शंखचक्रवरातिलसत्पा