पृष्ठम्:श्रीतत्वनिधि.pdf/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। । भूमिका! विधि अलकिल दाक्षणस्यां दिशि सुविपुलविलसंसिदानेकक्षेत्राश्रमगिरिनदी गदमहमहादेवालपकंपाणीपुष्करारण्पताकारामान्नसत्रसहस्रन्तरसमलैं } ऊतः चेदवेदाङ्गश्चितुर्दशवर्सेवियोतमानविद्वन्मण्डलीपरिपाल्यमानदेवा पपाठशाळान्तेवासिसहस्रान्तरतत्वेदवेदांगोपांगपठनपाठनपारचिन्तनप- रिशोभितलधवर्णसंस्तूयमानसुभोजनसुवसनसुर्हस्वंयंगसाममीतीपपुस्तक शय्योपाध्यायोपदिपभाननब्यश्राचीनाध्यापनपद्धत्यादिविशेषपरिशोभिवभ हाराजकीयवदान्यपरिपूर्णदिङ्मण्डलःक्वेरीकपिलादिमहासारदुभयतट समुनृम्भमाणशालीक्षुमापमुद्वतिलादिनानाधान्यविचित्रशाकफलपुष्पमूल- समलंकृतविचित्राननकहतरुगुल्मलतावृणयोरुदादिनियहेषऔोगजनितमु खविशेषपखशचिनदृढीकरणचटुलसामिनीजनपरिदृतविधिविहितप- तितेपात्रोनपूजादिग्रहकर्मविश्रान्तिसमयसंप्राप्तालाचलचिहरद्रविन्दबन्धु संशोभिदिवसवसोनः नव्यश्राचीनमिश्रितकर्नाटकभाषायहुलः महीमण्डछ मण्डनायमानः कर्नाटकदेशो नाम ॥ तत्र.ची समस्तसंग्पदधिष्ठानं नानावियायियोतमानविद्वत्सहस्रसमलं कतं मतत्रयसिझान्समतिष्ठापकाचार्यवर्यमूलस्थानसंशोधितं श्रीमयदुकुल्ला- लङ्घयोरभूतमहाराजपरम्पराधिष्ठितमहादिव्यरत्नसिंहासनपरिशोभितं राष्ट्रिय- सञ्चितपापायितधाद्ययन्तरतदन्तराधोभागस्थकल्मषकलुषितम्रासदैकदेश पशिोधनमद्वनपावकशिल्पिपारदर्शितमूतलारब्धातिविचित्रमार्दवयन्नता वर्णमहामहाशिलालौहपैचलराजतसौवर्णचित्रकविंशेपनानावर्णकाचकचत्रे विनिधिचन्द्रकान्तादिषुत्तिविशलाविशेषचित्रबिशेपनानाजातीयमुगन्धः ममनोहरनानावर्णतुलापारिकल्पिताविचित्रबिशेपरचगमनोहरश्नासारशताग्र- पारशोमितसद्नखचित्रगोपुर सहर्तुगवाश्वगजरथोष्ट्रशकटशाळशतपरिवृतं पठधर्मयोर्युगव्ययामौषधशालासहसभरिसितं श्रीमन्महारागवित्रीणै-