पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० चात्वालं परिलिखति । तप्तायनी मेऽसि । चत्वारो मन्त्राः पृथिवीदेवत्याः । तप्त इव वृत्त्यर्थं पुरुषोऽस्यामेतीति तप्तायनी पृथिवी मे मम असि । द्वितीयं परिलिखति । वित्तायनी अस्यां हि विविदानोऽर्थमुपलभमानः पुरुष एतीति वित्तायनी । वित्तवान्वा भवतीति वित्तायनी मे मम असि । तृतीयं परिलिखति । अवतात् मा नाथितात् । अवतु रक्षतु मां नाथितात् । नाथतिर्याञ्चार्थः। परियाचनात् । यथाहं न याचेयं तथा पृथिवी मां करोत्वित्यर्थः । चतुर्थम् । अवतात् अवतु रक्षतु मां व्यथितात्। 'व्यथ दुःखभयचलनयोः' । भयात् चलनाद्वा पृथिवी । चात्वाले प्रहरन्ति । विदेदग्निः । स वा अग्नीनामेव नामानि गृह्णन्हरति । यां त्वा अमूं देवा अग्ने अग्नीन् होत्राय प्रवृणतेत्यादीतिहासस्तदनुवादिन एते मन्त्राः । विदेत् जानीयात् अग्निः । कतमः । नभः न भातीति नभः स्वकीयं नाम । पुरीषं हरति । अग्ने अङ्गिरः। हे अग्ने अङ्गिरः । 'अङ्गिरा उ ह्यग्निः' इति श्रुतिः । आयुनानाम्ना आयुरित्यनेन नाम्ना अभिहितः । आ इहि आगच्छ । निवपति । योऽस्यां पृथिव्यां यस्त्वमस्यां पृथिव्यां भवसि । यत्ते तव अनाधृष्टं अनाधर्षितं नाम यज्ञियं यज्ञसंपादि तेन नाम्ना त्वा त्वामादधे स्थापयामि । यो द्वितीयस्यां पृथिव्यामसि । पृथिवीशब्देनान्तरिक्षलोक उक्तः । तृतीयस्यां पृथिव्यामसि । पृथिवीशब्देन द्युलोक उक्तः । चतुर्थं प्रहरति । अनु त्वा देव वीतये । देवतर्पणाय अनुहरामि त्वां देववीतये । वीतिस्तर्पणार्थः ॥ ९॥
म० 'शम्यामादाय चात्वालं मिमीते पूर्वेणोत्करᳪ संचरं परिहाप्य शम्यामुदीची निदधाति पुरस्ताच्च दक्षिणतः प्राचीमुत्तरतश्च स्फ्येनान्तर्लिखति तप्तायनीति प्रतिमन्त्रमिति' (का० ५। ३ । २०-२५) । उत्तरवेदिनिचयार्थं यत्र भूप्रदेशे मृदं खनति स प्रदेशश्चात्वाल उच्यते । तत्रोत्करात्पूर्वस्यां संचरपरिहारेणोदगग्रां शम्यां निधाय तत्प्रमाणां तत्पूर्वपार्श्वे स्फ्येन रेखां कुर्यात् । तथा तत्पूर्वपार्श्वे तथैव शम्यां निधाय रेखां कुर्यात् । अभ्यन्तरे एवं दक्षिणोत्तरयोरपि प्रागग्रां शम्यां निधाय रेखाद्वयं कुर्यादिति सूत्रार्थः । अस्यां कण्डिकायां चतुर्दश यजूंषि । तत्राद्यानि चत्वारि पृथिवीदेवत्यानि । तत्र प्रथमं परिलिखति । हे पृथिवि, त्वं मे ममानुग्रहार्थं तप्तायनी असि । तप्तं पुरुषमयति प्राप्नोतीति तप्तायनी । यो हि दरिद्रः क्षेत्ररहितोऽहमिति संतप्यते तं तापोपशान्त्यर्थं प्राप्नोषीत्यर्थः । यद्वा तप्तः सन्नरो यस्यामयति सा तप्तायनी ममासि । द्वितीयं लिखति । वित्तार्थं नरो यस्यामेतीति वित्तायनी । यद्वा वित्तार्थं विर्धनं पुरुषमयतीति वित्तायनी । पृथिव्यां हि प्राप्तायां सस्यनिष्पत्तिद्वारा महद्धनं लभ्यते । तृतीयं परिलिखति । हे पृथिवि, नाथितात् याचितात् मा मां त्वम् अवतात् रक्ष । 'तुह्योस्तातड्-' (पा० ७।१ । ३५) इति हेस्तातङादेशः । यथा कमपि न याचे तथा मां कुर्वित्यर्थः । नाथतिधातुर्याञ्चार्थः । चतुर्थं परिलिखति । 'व्यथ भयचलनयोः' । व्यथितात् भयाञ्चलनात् स्थानभ्रंशाच्च मा मामवतात् रक्ष । 'विदेदग्निरिति चात्वाले प्रहरति स्फ्येनेति' (का० ५ । ३ । २६) । प्रहरति मृत्तिकां खनेदित्यर्थः । आग्नेयं यजुः । हे चात्वालगतमृत्तिके, नभोनामाग्निर्नभःसंज्ञस्त्वदधिष्ठाताग्निर्विदेत् त्वां जानीयात् । मया खन्यमानां त्वां त्वदधिष्ठातानुजानात्वित्यर्थः । अग्निनामोच्चारणपुरःसरं प्रहरेत् । तथाच श्रुतिः ‘स वा अग्नीनामेव नामानि गृह्णन् हरति' (३ । ५। १।३१) इति । 'अग्ने अङ्गिर इति पुरीषं प्रहरतीति' (का० ५। ३ । २७) पुरीषं खाता मृत् । हे अग्ने, हे अङ्गिरः, अङ्गिर्गतिरस्यास्तीति अङ्गिराः । मत्वर्थे रस्प्रत्ययः । तत्संबोधनं हे अग्ने, त्वमायुना नाम्नाभिहितः सन् एहि गच्छ । एति गच्छतीत्यायुरग्नेर्नाम । अधिष्ठातर्यागत एवाधिष्ठेयमागच्छतीत्यग्नेरागमनादिकं प्रार्थ्यते । 'योऽस्यामिति निवपति पूर्वार्धे शङ्कुसहितमिति' ( का० ३ । ५ । २८)। उत्तरवेदिस्थाने मृदं निक्षिपेदित्यर्थः । हे अग्ने, यस्त्वमस्यां दृश्यमानायां पृथिव्यां भूमावसि । किंच ते तव यज्ञियं यज्ञयोग्यं यत् नामाग्निरिति प्रसिद्धमनाधृष्यं केनापि याज्ञिकेनातिरस्कृतं तेन त्वादधे तेन नाम्ना युक्तं वां स्थापयामि । ‘एवं द्विरपरं द्वितीयस्यां तृतीयस्यामिति विशेष इति' (का० ५। ३ । ३०-३१)। यथा पूर्वैस्त्रिभिर्मन्त्रैः खात्वा हृत्वा मृत्प्रक्षिप्ता वेद्यर्थमेतत्त्रितयं पुनरपि द्विः कुर्यादिति मन्त्रयोः तत्रास्यामिति पदस्थाने द्वितीयस्यां तृतीयस्यामिति पाठविशेष इति सूत्रार्थः । यद्यपि पृथिवीशब्देन भूमिरेव तथापि द्वितीयस्यामिति तृतीयस्यामिति विशेषणत्वाद्द्वितीया पृथिव्यन्तरिक्षं तृतीया पृथिवी द्यौः । अन्यत् पूर्ववद्व्याख्येयम् । 'अनु त्वेति चतुर्थं यथार्थमाहृत्येति' (का० ५ । ३ । ३२ ) । यथा पूर्व स्मिन्पर्यायत्रये मृदाहृत्य प्रक्षिप्ता एवं चतुर्थमपि प्रक्षेपणपर्यन्तं मृदाहरणं कुर्यादिति सूत्रार्थः । देववीतये देवानां प्रीतये हे मृत्तिके, त्वा त्वामनु पूर्वोक्तमाहरणत्रयमनुसृत्याहरामीति शेषः ॥ ९॥