पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोदशी ।
इ॒यं ते॑ य॒ज्ञिया॑ त॒नूर॒पो मु॑ञ्चामि॒ न प्र॒जाम् । अ॒jहो॒मुचः॒ स्वाहा॑कृताः पृथि॒वीमा वि॑शत पृथि॒व्या सम्भ॑व ।। १३ ।।
उ० 'मेक्ष्यन् लोष्टं किंचिद्वादत्ते' । इयं ते यज्ञिया तनूः । पृथिव्यभिधीयते। इयं तव यज्ञार्हातनूः तामादद इति शेषः। मेहति । अपो मुञ्चामि । अपो मूत्रं मुञ्चामि त्यजामि नतु प्रजाम् । उभयं वा । अत एत्यापश्च रेतश्च स एतदाप एवं मुञ्चति न प्रजाम् । अंहोमुचः अंहः पापमसुखं तस्मात्पुरुषं मुञ्चन्ति पृथक्कुर्वन्तीत्यंहोमुचः । हे मूत्राख्या आपः, यूयम् अंहोमुचः ताः स्वाहाकृताः सुष्ठुत्यक्ताः पृथिवीम् आविशत प्रविशत । आत्तं निदधाति । पृथिव्या संभव । भूम्या सह एकीभव ॥ १३॥
म० 'मेक्ष्यन्कृष्णविषाणया लोष्टं किंचिद्वादत्त इयं त इति' (का० ७ । ४ । ३६ ) । मूत्रं करिष्यन् शृङ्गेण लोष्टं किंचित्तृणादिकं वा गृह्णातीति सूत्रार्थः । हे यज्ञपुरुष, इयं पृथिवी ते तव यज्ञिया तनूः यज्ञयोग्यो देशः । अतोऽस्या मूत्रोपहतिपरिहाराय व्यवधानं कर्तुं लोष्टं तृणं वा स्वीकरोमीति भावः । यद्वा पृथिवीं प्रत्युच्यते । हे पृथिवि, इयं लोष्टरूपा ते तव यज्ञार्हा तनूस्तामादद इति शेषः ॥ (का० ७। ४ । ३७) अपो मुञ्चामीति मेहतीति । अपो मूत्ररूपा अहं मुञ्चामि न प्रजां प्रजोत्पत्तिनिमित्तं रेतो न मुञ्चामि । अतो हे आपः मूत्राख्याः, यूयं पृथिवीमाविशत प्रविशत। किंभूताः। अंहोमुचः अंहसः पापात् मुञ्चन्ति पुरुषं पृथक्कुर्वन्तीत्यर्थः । तथा स्वाहाकृताः पूर्वं क्षीरपानकाले वाहेति मन्त्रेण स्वीकृताः। यद्वा स्वाहाकृताः सत्यो भूमिमाविशत 'पृथिव्या संभवेत्यात्तं निदधातीति' (का० ७ । ४ । ३८) । गृहीतलोष्टादिकं मूत्रस्थाने क्षिपेत् । हे लोष्टादिक, पृथिव्या सह त्वं संभव एकीभव ॥ १३ ॥

चतुर्दशी ।
अग्ने॒ त्वᳪ सु जा॑गृहि व॒यᳪ सु म॑न्दिषीमहि । रक्षा॑ णो॒ अप्र॑युच्छन् प्र॒बुधे॑ न॒: पुन॑स्कृधि ।। १४ ।।
उ० स्वपिति । अग्ने त्वम् । अनुष्टुबाग्नेयी । हे अग्ने, त्वं सुजागृहि साधु जागृहि । वयं सुमन्दिषीमहि । 'मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' । वयं स्वप्स्यामः । मन्दतिः स्वप्नार्थः। किंच रक्ष नः अस्मान् अप्रयुच्छन् । 'युच्छ प्रमादे'। किंच प्रबुधे प्रबोधाय नः अस्मान् पुनः कृधि कुरु ॥ १४ ॥
म० 'अग्ने, त्वमित्युक्त्वा स्वपित्यधः प्राग्दक्षिणत इति' (का० ७ । ४ । ३९)। अनुष्टुबाग्नेयी । हे अग्ने, त्वं सुजागृहि सुष्ठु निद्रारहितो भव । वयं यजमानाः सुमन्दिषीमहि साधु स्वप्स्यामः । ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' अत्र स्वप्नार्थः । आशीर्लिङ्युत्तमबहुवचने रूपम् । किंच । नोऽस्मान् रक्ष । किं कुर्वन् । अप्रयुच्छन् । 'युच्छ प्रमादे' । अप्रमाद्यन् । | 'द्व्यचोतस्तिङः' (पा० ६ । ३ । १३५) इति संहितायां दीर्घः । 'नश्च धातुस्थोरुषुभ्यः' (पा० ८।४।२७) इति | न इत्यस्य णत्वम् । नो अप्रयुच्छन्नित्यत्र 'एङः पदान्तादति' (पा० ६।१।१०९) इति पूर्वरूपे प्राप्ते 'प्रकृत्यान्तःपादमव्यपरे' (पा० ६।१।११५) इति प्रकृतिभावः । किंच अग्ने, नोऽस्मान् पुनः प्रबुधे प्रबोधाय । कृधि कुरु । प्रबोधनं प्रभुत् तस्यै प्रबुधे । संपदादित्वाद्भावे क्विप् । स्वपतोऽग्नेः प्रार्थनं रक्षसां नाशाय । तदुक्तं तित्तिरिणा 'अग्निमेवाधिपं कृत्वा खपिति रक्षसामपहत्या' इति ॥ १४ ॥

पञ्चदशी।
पुन॒र्मन॒: पुन॒रायु॑र्म॒ आऽग॒न् पुन॑: प्रा॒णः पुन॑रा॒त्मा म॒ आऽग॒न् पुन॒श्चक्षु॒: पुन॒: श्रोत्रं॑ म॒ आऽग॑न् ।
वै॒श्वा॒न॒रो अद॑ब्धस्तनू॒पा अ॒ग्निर्न॑: पातु दुरि॒ताद॑व॒द्यात् ।। १५ ।।
उ० विबुद्धमस्वप्स्यन्तं पुनर्मन इति वाचयति । पुनर्मनः । मे मम मनः आगन् आगतम् । पुनरायुर्जीवितं मम आगतम् । पुनः प्राणो ममागतः । मुखनासिकासंचारी वायुः प्राणः । पुनः श्रोत्रं मम आगतम् । 'सर्वेह वा एते स्वपतोपक्रामन्ति' इति श्रुतिः । किंच अग्निर्वैश्वानरो अदब्धः अनुपहिंसितः तनूपाः शरीरस्य गोपायिता नः अस्मान् पातु रक्षतु दुरितात् अशुभात् अवद्यात् अवदनीयात् ॥ १५॥
म० 'विबुद्धमस्वप्स्यन्तं पुनर्मन इति वाचयतीति' (का. ७।४ । ४०)। मे मम यजमानस्य मनः पुनरागन् सुप्तिकाले विलीय पुनरिदानीं शरीरे समागतम् । गमेर्लङि शपि लुप्ते 'हल्ङ्याब्भ्यः ' (पा० ६।१।६८) इति प्रत्ययलोपे | मकारस्य नकारे प्रथमैकवचने आगन्निति रूपम् । किंच स्वापकाले मे मदीयमायुर्नष्टप्रायं भूत्वा पुनरागन् इदानीं पुनरुत्पन्नमिवासीत् । तथा मे प्राणो वायुः पुनरागन् । तथा मे आत्मा जीवः पुनरागन् । तथा मे चक्षुः पुनरागन् । तथा मे श्रोत्रं श्रवणेन्द्रियं पुनरागन् । 'सर्वे ह वा एते स्वपतोऽपक्रामन्ति' (३।२।२ । २३) इति श्रुतेः । स्वापकाले मनआदीनामपक्रमो भवति तेषां पुनर्यथास्थानमागमनं प्रार्थ्यते। एवं सर्वेन्द्रियेषु समागतेषु अयमग्निः अवद्यात् वदितुमयोग्यात् निन्दितात् दुरितात्पापात् नोऽस्मान् पातु पालयतु । यद्वा अवद्यात् दुर्यशसो दुरितात्पापाच्च पातु । किंभूतोऽग्निः । वैश्वानरः विश्वेभ्यो नरेभ्यो हितः सर्वपुरुषोपकारकः । 'नरे संज्ञायाम्' (पा० ६।३ । १२९) इति पूर्वपददीर्घः । अदब्धः केनाप्यहिंसितः तनूपाः तनूं पातीति । अस्मदीयशरीरपालकः ॥ १५॥