पृष्ठम्:शिवलीलार्णवः.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
अष्टमः सगे:



चण्डवातविगमादनु जाता नन्वियं तुरंगकमणि राज्ञ्ः ।
कीदृशी चतुरता पुनरस्याः कीदृशन्तु भविता गृहमेधी ॥ ४५ ॥
सन्ति नः शतमजा दश गावः पञ्चपाच महिषा दयया ते ।
गव्यमेतपदुपयुङ्क्ष्व कदुष्णं दूरभन्नुपितासि पथि त्वम् ॥ १६ ॥
अस्ति पर्युषितमस्ति यवागूः सति पदंशाः ।
शीतमुष्णमपि वा पिब कायं गच्छ पुद्रि न पुन तृषिता त्वम् ॥ ४७ ॥
प्रार्थयेमहि वय भवदर्थे कुहुँदैध हि देवीम् ।
गच्छ पुत्रि ! सुखिनी पुनरेहित्वां मुमुचे जरती सा ॥ ४८ ॥
किं त्वमेव मलयध्वजकन्येत्याउपन्त्यभिटरान्ति कराग्रैः।
आशिषश्च दढ़ते शतशो यास्ता यथाय-अनुवाचरदेषा ॥ ४९ ।।
यत्र यत्र परिपश्यति बाला पादपात् क्षितिभृगः सरितो वा ।
तत्र तत्र निभृतार्पितदृष्टिः कौतुकेन पछि नाचिरभागीत् ॥ ५० ॥
तावती किल चमूरपि तस्याः पीसनेः प्रचलन्ती ।
पार्श्वतो न निवेदन पाटनीव ॥ ५१ ॥
नाददे पथि फलानि न करणे कलनेषु ।
पुष्पगन्धमपि मारुतनीतं चिकितास्याः ॥ ५२ ॥
किं धमेम जलधीन् मुखवातेः दिपेग नखरैगिरिकूटान् ।
इत्यखण्डितचलद्रणकण्ड्छु-शि का नमूषः ॥ ५३ ॥
यावदम्बरमाणिर्दिनमध्यं नागिरोही दुर्विषहोना |
तावदेव सुमतिर्हृदयज्ञो विश्रयाय पशदस्याः ॥ ५४ ॥
नाळिकेरपनसक्रमुकाम्रपर्वमानकीपणायाम् ।
तीरसीमनि कवेरसुतायास्तद् भूव शिविरं शफराक्ष्याः ॥ ५५ ॥
प्राग्गतैरधिकृतैः प्रविभज्य स्थापितेषु पटवेश्मनु तस्ि
स्वं + स्वमेत्य विजयध्वजाचलं निर्विवादमाव बलमुख्य ॥ ५६ ॥
विस्तृताभिरभितो विप॒णीभिर्वेश्मभिश्च त्रिपुः सकलानाम् ।
अन्वयादिव पुरी मधुरैव स्वामिनीं पटनिकेतमश्री ताम् ॥ ५७ ॥



  • 'क्षुधि' इति खपुस्तके पाठः. +'सकु' इति खपुस्तके पाठः.

+ 'समीक्ष्य' इति खपुस्तके पाठः