पृष्ठम्:शिवलीलार्णवः.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
षष्टः सर्गः ।


उन्मीलन्मधुमदतुन्दिला द्विरेफा उद्दामस्तबकपरिष्कृता लताश्च ।
अन्योन्यं यदिह न किञ्चिदभ्यजानन् सा सम्पत्सुरभिकटाक्षवीक्षणानाम् ॥ २१ ॥
आक्रम्य क्षितितलमावृतं तुषारैस्तद्वार्तामपि न मधुर्यदा विषेहे ।
शीतांशौ हिमवति च द्वयोस्तदानीं लब्धं तैरभयमितो हतावशिष्टैः ॥ २२ ॥
आ द्वन्द्वादपरिगृहीतदेहभेदादा कीटभ्रमरपिपीलिकोद्भिजेभ्यः ।
न क्वापि प्रतिहतिरैक्षि शुश्रुवे वा तत्कालं कुसुमशरासशासनस्य ॥ २३ ॥
आस्तां तद्रतिपरिणेतुराधिपत्यं मन्देऽस्मिन्नपि खलु मारुते प्रवृत्ते ।
कत्यन्वक् कति पुरतश्च सम्प्रचेलुर्माद्यन्तः शुकपिकशारिकाद्विरेफाः ॥ २४ ॥
आरामे किसलयमक्ष्णि शीथुरागः कान्तानां कमलवनेषु केसराणि ।
इत्येभिः प्रकटितविश्वरूप एव प्रायेण व्यजयत मान्मथः प्रतापः ॥ २५ ॥
सङ्गोप्य भ्रमरशशाङ्ककोकिलेभ्यः सम्प्राप्ते तमसि महत्यधिज्यधन्वा ।
एकाकी रतिपतिरित्वरीरनैषीत् सङ्केतं भुवनभयङ्करे निशीथे ॥ २६ ॥
कान्तानां नखलिखनैर्दृढोपगूहान् सीत्कारान् दशनपदैश्च साधयन्तः ।
प्रेयांसः पुनरुभयानिमानतीतानस्मार्षुर्हिमसमयेष्वयत्नलभ्यान् ॥ २७ ॥
दुर्दान्तं मदनमवेक्ष्य निर्ममे किं वर्मैकं युवसु वधूमयं विधाता ।
यद्योगे मदनशराः प्रसूनमात्रं यत्त्यागे कुलिशदशामयी वहन्ति ॥ २८ ॥
सम्पश्यन् गिरिशतपोविलोपकोपव्यापन्नं सुहृदमनन्यजं वसन्तः ।
शुश्रूषामकृत शिवार्चने मुनीनां प्रत्यग्रैर्र्दळकुसुमैर्वनद्रुमाणाम् ॥ २९ ॥
आशीताचलमभिगम्य सन्निवृत्ते धन्येऽस्मिन् धरणिभुजस्तुरङ्गवर्ये ।
उत्कण्ठाभरभरिता इवोत्तराशामासेदुः स्वयमहिमत्विपस्तुरङ्गाः ॥ ३० ॥
सम्पूर्णे नियमभरेण वत्सरेऽस्मिन् सम्प्राप्ते स हि सह वाजिना वसन्ते ।
आदिष्टः स मुनिभिरश्वमेधकर्मण्याराद्धुं गिरिशमदीक्षत क्षितीशः ॥ ३१ ॥
अध्वर्युः समजनि तत्र कुम्भजन्मा होतृत्वं प्रतिगतमाश्वलाय न ।
औद्गात्रं समधृत जैमिनिर्मुनीन्द्रो ब्रह्मासीद् बहुविदरुन्धतीसहायः ॥ ३२ ॥
प्रागन्तःकरणममुप्य केवलं ये प्राजानन् भुवि नवनीतनिर्मितं ते ।
अभ्यक्तं नवनवनीतचर्चिकाभिस्त विज्ञा बहिरपि तन्मयं विजक्षुः ॥ ३३ ॥



१. अपरिगृहीतदेहभेदाद् अर्धनारीश्वरात्मकादित्यर्थः २. चार्चिका समाजम्भनम् -