पृष्ठम्:शिवलीलार्णवः.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
शिवलीलार्णवे



अयथावदनुष्ठिताश्वमेधः कियता न्वैष दिवं गतः शुभेन ।
प्रभुतामपि वर्तयन् सुराणां प्रकृतिं स्वां न जहौ तमःप्रधानाम् ॥ १६ ॥
पृथिवीमनुशासतः पुरा ये रिपवस्तस्य महीभुजो बभूवुः ।
अवुना विषयेष्वसावमीषामशिषद् वारिमुचो न वर्षतेति ॥ १७ ॥
अहमस्म्यभिवर्षुकः प्रजानां यजनीयश्च ततोऽहमेव तासाम् ।
क इमे हविषो मखे नराणामिति सर्वानयमाक्षिपत् सुधाशान् ॥ १८ ॥
सवनोपनतं हविः समस्तं मयि सवेदय मद्गृहीतशेषम् ।
प्रतिपादय तस्य तस्य पश्चादिति मूढः प्रशशास हव्यवाहम् ॥ १९ ॥
उदधेः सुरसिन्धुतोयपूर्णादुदपद्यन्त यदद्भुताः पदार्थाः |
तदियं निपुणं विशोधनी येत्यखिलं गाङ्गमवाकिरत् स तोयम् || २० ||
अवनेर्दिवमागतान् स्वयूथ्यानसकृत् तेषु च शीलितत्वभावान् ।
स हि मूलबलं समग्रहीत् स्वं न विशश्वास निसर्गदैवतानि ॥ २१ ॥
बहुभित्तुरगैर्गजेश्च भाव्यं द्युतरून् याचत यद्यमी न दगुः ।
विनिपातयतेति वीतशङ्कं वनपालान् प्रशशास वैधवेयः ॥ २२ ॥
आवितीर्णफला उपासिता अप्यवनिस्थेन पुरात्मना सुरा ये ।
द्विगुणं त्रिगुणं च निर्दयैस्तान् दनुजैरेव स दण्डयाम्बभूव ॥ २३ ॥
अमरैः प्रतिमासमद्यमानं कुलकूटस्थमवेक्ष्य स्वैदितोऽसौ ।
अवनाय समादिदेश भृत्यान् सितपक्षात्यय एव शीतभानोः ॥ २४ ॥
सस मित्रमभूदमुप्य यं यं पुरुहूतो विरुरोध दानवेषु |
कथयन्ति कथाममुन्य ये ये कुरितोऽयं ज्वलति स्म तेषु तेषु ॥ २५ ॥
शयितुं परिवर्तितुं च बिभ्यन्नयनैर्निनिमिषैः स सर्वगात्रे ।
नयनानि विभज्य निर्जरा मे प्रतिगृह्णान्त्त्विति सन्दिदेश मूर्खः ॥ २६ ॥
मृगपक्षिसरीसृपा मनुष्याः पशवो ये निहता त्वयाश्वमेधे ।
त ईमे विचरन्ति हन्तुकामा इति तं शश्वद्भीषयन्त देवाः ॥ २७ ॥
इयमेव शचीति दर्शयन्तो गणिकां कामपि निर्जराः सुराणाम् ।
अतिसन्दधिरे सुखेन मूढं प्रभुता का प्रकृतेरसम्मतस्य ॥ २८ ॥