पृष्ठम्:शिवलीलार्णवः.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
द्वितीयः सर्गः ।



अस्मत्कुलीनोऽसि महानसीति हन्तुन् किरातानुपसान्त्वयन्ते ॥ ३८ ॥
ष्टष्टेष्विवानुश्रविकेषु यस्मिन् धीरा वितृष्णा इति नादुनाय |
स्वर्गाधिके धामनि संवसन्तः स्वर्ग्याणि कर्माणि किमाद्रिरन् ॥ ३९ ॥
पाणौ मृगं पार्श्वतले किरातीं पर्यङ्कबन्धे च गजं महान्तम् ।
सम्मानयन्नेव चरत्यरण्ये पञ्चाननः कोऽप्यधुनापि यस्मिन् ॥ ४० ॥
यद् द्वादशान्तैकविभावनीयं त्रय्यन्तदृश्यं कथम तु तन्नः ।
इत्यध्यवत्यैव तदावसत्ति ब्रह्मर्पयः पाशुपता महान्तः ॥ ४१ ॥
वल्ल्यो यदीयाः कठवल्लिकाद्याः शाखाश्च माध्यदिनकाण्वमुख्याः ।
सर्वागमस्तोममयस्य तस्य शक्नोति को वर्णयितुं प्रभावम् ॥ ४२
• तस्मिन् कदम्बद्रुममूलसीम्नि तपः परीपाकफलं जनानाम् ।
आस्ते जगन्मङ्गलमङ्गजारेर्लिङ्गं दयाविग्रहवत्त्वलिङ्गम् ॥ ४३ ॥
यद् गूहितं वाग्भिरकृत्रिमाभिर्यद् द्रष्टुकामा मुनयो यतन्ते ।
नाम्ना च रूपेण च सुन्दरं तत् प्रत्यक्षमास्ते प्रियकस्य मूले || ४४ ॥
पाण्ड्यार्पिता भात्यधुनापि यस्मिन्नृज्वायता वेत्रनिगतरेखा ।
नाना रहस्यागमबोधनीयां नादात्मतामस्य विवृण्वतीव ॥ ४५ ॥
समस्तदिव्यागमसम्प्रतीते तारात्मके तत्र महेशलिङ्गे ।
अर्धेन्दुरर्धेन्दुतयैव दृष्टो बिन्दुस्तु सिन्धुःस्तिमिता जटाग्रे || ४६ ॥
मूलञ्च मौलिञ्च बिवेक्तुकामौ यस्याक्रमेतां विधिरच्युतश्च ।
तन्मूलमेतत्तरुमूलगम्यं तन्मौलिरेतत्तरुमौलिवेद्यः ॥ ४७ ॥
छन्नं प्रसूनैः स्नपितं मरन्दैरलंकृतं भोगिभिरापतद्भिः ।
इत्यं स्वयं पूजितमस्त्ति नित्यं स्वायम्भुवं सुन्दरनाथालिङ्गम् ॥ ४८ ॥
एकं किल ब्रह्म यदद्वितीयं वक्तुं चतस्रः श्रुतयोऽपि नालम् ।
तादृग्विधान्येव भजन्ति तस्य ब्रह्माणि पञ्चवियवत्वमुद्राः ॥ ४९ ॥
तस्मिन्नहम्पूर्विकया विशद्भिरपातबन्धैरधुनापि जीवैः ।
सम्बाधदुरस्थैरजनिष्ट लिङ्गे सार्वत्रिकी दन्तुरतेति शङ्खे ॥ ५० ॥



१. अस्मत्कुलीनत्वोक्तिः किरातरूपपरिग्रहावेक्षया. २. पञ्चाननः शिवः सिंहश्च ३. प्रियकस्य
पीपस्य ४. तारात्म के प्रणवात्मके. ५. अवयवत्वमुद्रां सद्योजातवामदेव तत्पुरुषाघोरेशानाख्य
त्वरूपमित्यर्थः,