पृष्ठम्:शिवगीता.djvu/7

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



[ अध्यायः १
शिवगीता ।

अथ पृष्टो मया विप्रो भगवान्बादरायणः ।
भगवन्देवताः सर्वाः किं क्षुभ्यन्ति शपन्ति च ॥
तासामत्रास्ति का हानिर्यया कुप्यन्ति देवताः ॥ ७ ॥
पाराशर्योऽथ मामाह यत्पृष्टं श्रृणु वत्सल ।
नित्याग्निहोत्रिणो विप्राः सन्ति ये गृहमेधिनः ॥ ८ ॥
त एव सर्वफलदाः सुराणां कामधेनवः ॥
भक्ष्यं भोज्यं च पेयं च यद्यदिष्टं सुपर्वणाम् ॥ ९ ॥


तदुक्तं निरुक्ते--"विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिस्तेऽहमस्मि । असूयकायानृजवेऽयताय न मा ब्रूया वीर्यवती तथा स्याम्” इति । "इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥” इति स्मृतेश्च ॥६॥ अथेति । “उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥" इत्युक्तलक्षणो बादरायणो मया पृष्टः । यत्पृष्टं तदाह-भगवन्निति । गुरुं प्रतीदमेव संबोधनमिति सूचयति। ‘‘अधीहि भगवो ब्रहोति" इत्यादिश्रुतेः । किं किमर्थं क्षुभ्यन्ति शपन्ति च । तासां देवतानाम् । यस्मै कस्मैचिद्दत्तायामित्यत्रशब्दस्यार्थः । का हानिरस्ति । यया हान्या ॥ ७ ॥ पाराशर्य इति । अथ मम प्रश्नानन्तरं पाराशर्यो व्यासो मां प्रत्याह । हे वत्सल दयालो, स्वयं त्वं कृतार्थोऽपि लोकानुग्रहार्थं पृच्छसीति संबुद्ध्या सूचितम् । यत्त्वया पृष्टं तासामत्रास्ति का हानिरिति । श्रृणु तस्योत्तरमिति शेषः । तदेवाह-नित्येति । गृहमेधिनो गृहस्थाः ॥ ८ ॥ त इति । त एव सुराणां सर्वफलदाः कामधेनुकल्पाः । कामधेनुकल्पत्वमाह-भक्ष्यमिति । यद्यदिष्टं प्रियं सुपर्वणां देवानां

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/7&oldid=293593" इत्यस्माद् प्रतिप्राप्तम्