पृष्ठम्:शब्दापशब्दविवेकः.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हल्सन्ध्यधिकारः ११


६६. वात्सल्य रसस्यासिस्वादयिषयाऽहं सूरनिबद्धं श्रीकृष्णस्य बाल- चरितं किञ्चिदपठम् । ६७. सनाद्यन्ता धातवः ॥ ६८. गगणं गगणाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं राम- रावणयोरिव । ६६. प्राङ्गणे खेलन्ति बालाः सांराविणं'१ च कुर्वन्ति । ७० अत्र विसृमरे२ जनप्रकोपे नृणायका एव प्रतिभुवः । ७१. पुरा ब्राह्मणैः स्वेन गुणप्रकर्षेणोच्चैस्तमं पदमध्यस्थीयत । ७२. फाल्गुणे मैत्रो विधिवद् दारान्करिष्यति । ७३. भीष्मादयो वर्णिनो हि सुरासुरलोकान्नपि स्वतेजसाऽभ्यभूवन् । ६६. आसिस्वादयिषयेति सर्वथानवद्यम् । षत्वभूते सनि स्तौतिण्योरेवेति नियमेनाभ्यनुज्ञातं षत्वं सः स्विदिस्वदिसहीनां चेति सूत्रेण प्रति- षिध्यते। ६७. ङमो ह्रस्वादचि ङमुण्नित्यम् इत्यत्र नित्यशब्दोऽभीक्ष्णवचनः, यथा नित्यप्रहसितः, नित्यप्रजल्पित इत्यादिषु । तेनाभीक्ष्णं ङमु- डागमो भवति, क्वचिन्नैव भवतीति सनाद्यन्ता इति सूत्रकार- प्रयोगः साधुः। । ६८. गगणमित्यपशब्द एवायम्, णत्वनिमित्ताभावात् । वस्तुतो बर्बरा एवं व्यवहरन्ति न त्वार्याः । गगने फाल्गुने फेने णत्वमिच्छन्ति बर्वरा इति वचनात्। ६९. प्राङ्गणे इति दुष्टः शब्दः । इजादेः सनुमः इति नियमात् । इजा- देरेव सनुमो नान्यस्मादित्यर्थात् । अगिरत्र धातु: कृत्प्रत्ययान्तः । इदित्वान्नुम् । परमयमिजादिर्न । ७०. ऋवर्णाच्चेति समानपद एव प्रवर्तत इति पदभेदे णत्वं दुर्लभम् । ७१. प्राक् सितादड्व्यवायेपीति मूर्धन्येऽध्यष्ठीयतेत्येव साधु । ७२. फाल्गुने इत्येव शब्दः, णत्वनिमित्ताभावात् । ७३. लोकानपीति साधु । डमो ह्रस्वादित्यस्य प्राप्तिरेव न । नात्र नकारात्पूर्वो ह्रस्वः । १. व्यापकंशब्दम् । २. व्यापनशीले । .